SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ आगम (७) भाग-१३ “उपासकदशा' अध्य यन [१], ------- मूलं [७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: उपासक- दशाओं प्रत सूत्रांक श्रइयारा जाणियबा, न समायरियवा तंजहा-अप्पडिलेहियदुप्पडिलेहियसिज्जासंथारे अप्पमज्जियदुप्पमज्जियमिज्जासं-१ आनन्दा थारे अप्पडिलेहियदुप्पडिलेहियउच्चारपासवणभूमी अप्पमजियदुप्पमजियउच्चारपासवणभूमी पोसहोववासस्स सम्मं अण-15ध्ययनं त्रoldपालणया ११ । तयाणन्तरं च णं अहासंविभागस्स समणोवासएणं पञ्च अइयारा जाणियत्वा न समायरियव्वा तातिचार जहा-सचित्तनिवेवणया सचित्तपिहणया कालाइक्कमे परववदेसे मच्छरिया १२ । तयाणन्तरं च णं अपच्छिममारणन्तियसलेहणाझूसणाराहणाए पश्च अइयारा जाणियब्वा, न समायरियज्वा तंजहा-इहलोगासंसप्पओगे परलोगासंसप्पआगे जीवियासंसप्पओगे मरणासंसप्पओगे कामभोगासंसप्पओगे १३ । (सू. ७) 'आणन्दाइ' त्ति हे आनन्द इत्येवंप्रकारेणामन्त्रणवचनेन श्रमणो भगवान महावीर आनन्दमेवमवादीदिति, एतदेवाह एवं खलु आणन्दे'त्यादि, 'अइयारा पेयाल' ति अतिचारा-मिथ्यात्वमोहनीयोदयविशेषादात्मनोऽशुभाः परिणामविशेषा ये सम्यक्त्वमतिचारयन्ति ते चानेकप्रकारा गुणिनामनुपबृंहादयः ततस्तेषां मध्ये 'पेयाल त्ति साराः-प्रधानाः स्थूलत्वेन शक्यव्यपदेशवाद ये ते तथा, तत्र शङ्का-संशयकरणं काढा-अन्यान्यदर्शनग्रहः विचिकित्सा-फलं प्रति शङ्का विद्वज्जुगुप्सा वा-साधूना जात्यादिहीलनेति, परपाषण्डा:-परदर्शनिनस्तेषां प्रशंसा गुणोत्कीर्त्तनं परपाषण्डसंस्तवः-तत्परिचयः । तथा 'बन्धे नि बन्धो द्विपदादीनां रज्ज्वादिना संयमनं 'वह' ति वधो यष्टयादिभिस्ताडनं 'छविच्छेए' ति शरीरावयवच्छेदः 'अइभारे' नि अतिभारारोपणं तथाविधशक्तिविकलानां महाभारारोपणं 'भत्तपाणवोच्छए' ति अशनपानीयाद्यपदानं, इहाय विभागः अनुक्रम SAMEnirahini सम्यक्त्व एवं द्वादश व्रतानां अतिचार-वर्णनं ~22~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy