SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ आगम (७) भाग-१३ “उपासकदशा' अध्य यन [१], ------- मूलं [७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक धणधन्नपमाणाइक्कमे कुवियपमाणाइलमे ५। तयाणन्तरं च णं दिसिवयस्स पञ्च अइयारा जाणियब्वा न समायरियब्वा, तंजहा-उबृदिसिपमाणाइक्कमे अहोदिसिपमाणाइक्कमे तिरियदिसिपमाणाइक्कमे खेलबुट्टी सइअन्तरद्धा ६॥ तयाणन्तरं च णं उवभोगपरिभोगे दुविहे पण्णते, तंजहा-भोयणओ य कम्मओ य, तत्थ ण भोयणओ समणोवासएणं पञ्च अइयारा जाणियब्वा न समायरियब्वा, तंजहा-सचित्ताहारे सचित्तपडिबद्धाहारे अप्पउलिओसहिभक्खया दुप्पउलिओसहिभक्खणया तुच्छोसहिभक्खणया, कम्मओ णं समणोवासएणं पणरस कम्मादाणाई जाणियच्चाई कान समायरियव्वाई, तंजहा-इङ्गालकम्मे वणकम्मे साडीकम्मे भाडीकम्मे फोडीकम्मे दन्तवाणिजे लक्खवाणिजे रसवाणिजे विसवाणिज्जे केसवाणिजे जन्तपीलणकम्मे निल्लञ्छणकम्मे दवग्गिदावणया सरदहतलावसोसणया असईजणपोसणया ७ । तयाणन्तरं च णं अणट्ठादण्डवेरमणस्स समणोवासएणं पञ्च अइयारा जाणियव्वा न समायरियब्वा, तंजहा-कन्दप्पे कुकुइए मोहरिए सजुत्ताहिगरणे उपभोगपरिभोगाइरिने ८ । तयाणन्तरं च णं । सामाइयस्स समणोवासएणं पञ्च अइयारा जाणियब्वा न समायरियव्वा, तंजहा-मणदुप्पणिहाणे वयदुप्पणिहाणे कायदुप्पणिहाणे सामाइयस्स सइअकरणया सामाइयस्स अणवट्ठियस्स करणया ९ । तराणन्तरं च णं देसावगासियरस समणोवासएणं पञ्च अइयारा जाणियब्वा न समायरियव्वा, तंजहा-आणवणप्पओगे पेसवणप्पओगे ॥ सदाणुवाए रूवाणुवाए बहिया पोग्गलपक्खेथे १० । तयाणन्तरं च णं पोसहोववासस्स समणोवासएणं पञ्च अनुक्रम सम्यक्त्व एव द्वादश व्रतानां अतिचार-वर्णनं ~21~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy