________________
आगम
(७)
भाग-१३ “उपासकदशा' अध्ययन [१],
------- मूलं [७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
सपासक-1 दशाङ्गे
आनन्दाव्ययनं १२
प्रत
॥
५
॥
सूत्रांक
चाराणां त्यागोपदेशः
तेनाचरितः-आसेवितो योऽनर्थदण्डः स तथा तं, एवं प्रमादाचरितमपि, नवरं प्रमादो-विकथारूपोऽस्थगिततैलभाजनधरणादिरूपो वा, हिंस्रं-हिंसाकारि शस्त्रादि तत्पदान-परेषां समर्पणं, 'पापकर्मोपदेशः 'क्षेत्राणि कृषत' इत्यादिरूपः, ॥६॥ | इह खलु आणन्दाइ समणे भगवं महावीरे आणन्दं समणोवासगं एवं बयासी-“एवं खलु आणन्दा ! समणोवासएणं अभिगयजीवाजीवेणं जाव अणइक्कमणिज्जेणं सम्मत्तस्स पञ्च अइयारा पेयाला जाणियब्वा न समायरियब्बा, तंजहा-सा कसा विइगिच्छा परपासण्डपसंसा परपासण्डसंथवे । तयाणन्तरं च णं थूलगस्स| पाणाइवायवेरमणस्स समणोवासएणं पञ्च अइयारा पेयाला जाणियब्वा न समायरियय्या, तंजहा-बन्धे वहे | छविच्छेए अदभारे भत्तपाणवोच्छेए १ । तयाणन्तरं च णं थूलगस्स मुसावायवेरमणस्स पञ्च अइयारा जाणियन्वा न समायरिब्वा, तंजहा-सहसाअभक्खाणे रहसाअभक्खाणे सदारमन्तभेए मोसोबएसे कूडलेहकरणे । तयाणन्तरं च णं थूलगस्स अदिण्णादाणवेरभणस्स पञ्च अइयारा जाणियव्वा न समायरियब्बा, जहा-तेणाहडे तक्करप्पओगे विरुद्धरजाइक्कमे कूडतुलकूडमाणे तप्पडिरूवगववहारे ३ तयाणन्तरं च णं सदारसनोसिए पञ्च अइयारा जाणियव्वा न समायरियव्वा, तंजहा-इत्तरियपरिग्गहियागमणे अपरिग्गहियागमणे अणङ्गकीडा परविवाहकरणे कामभोगतिब्वाभिलासे ४ । तयाणन्तरं च इच्छापरिमाणस्स समणोवासएणं पञ्च अइयारा जाणियब्वा न ममायरियच्या, तंजहा-खेत्तवत्थुपमाणाइक्कमे हिरण्णसुवण्णपमाणाइक्कमे दुपयचउप्पयपमाणाइक्कमे
अनुक्रम
॥५॥
सम्यक्त्व एवं द्वादश व्रतानां अतिचार-वर्णनं
~20~