________________
आगम
(७)
प्रत
सूत्रांक
[६]
दीप
अनुक्रम
[<]
भाग-१३ “उपासकदशा” – अंगसूत्र - ७ ( मूलं + वृत्तिः)
अध्ययन [१],
मूलं [६]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
ये घटास्त उष्ट्रिकाः, उचितममाणा नातिलघवो महान्तो वेत्यर्थः इह च सर्वत्रान्यत्रेतिशब्दप्रयोगेऽपि माकृतत्वात्पञ्चम्यर्थे ॐ तृतीया द्रष्टव्येति, 'खोमजुयलेणं' ति कार्पासिकवत्रयुगलादन्यत्र, 'अगरु' त्ति अगुरुर्गन्धद्रव्यविशेषः, 'सुद्वपउमेणं' ति कुसुमान्तरवियुतं पुण्डरीकं वा शुद्धपद्मं ततोऽन्यत्र, 'मालइकुसुमदाम' ति जातिपुष्पमाला 'मडकण्णेज्जपहिं' ति मृष्टाभ्याम् - | अचित्रवद्भयां कर्णाभरणविशेषाभ्यां 'नाममुद्द' त्ति नामाङ्किता मुद्रा- अङ्गुलीयकं नाममुद्रा, 'तुरुक्कधूव 'त्ति सेल्हकलक्षणो धृषः, 'पेज्जविहिं' ति पेयाहारप्रकारं 'कट्टपेज' ति मुद्गादियुषो घृततलिततण्डुलपेया वा, 'भक्ख' त्ति खरविशदमभ्यवहार्य भक्षमित्यन्यत्र रूढम् इह तु पकान्नमात्रं तद्विवक्षितं, 'घयपुण्ण' त्ति घृतपूराः प्रसिद्धाः, 'खण्डखज्ज' ति खण्डलिप्तानि वाद्यानि अशोकवर्त्तगः खण्डखाद्यानि, 'आंदण' ति ओदनः कूरं, 'कलत्त (म) सालि' ति पूर्वदेशमसिद्ध:, 'सूव' चि ग्रूपः क्रूरस्य द्वितीयाशनं प्रसिद्ध एव 'कलायसूवे' ति कलायाः चणकाकारा धान्यविशेषा मुद्रा माषाश्च प्रसिद्धाः, 'सारइएणं गोघयमण्डेणं' ति शारदिकेन शरत्कालोत्पन्नेन गोघृतमण्डेन - गोघृतसारेण, 'साग' त्ति शाको वस्तुलादिः, 'चूचुसाए' ति चूचुशाकः, सौवस्तिकशाको मण्डकिकाशाक लोकमसिद्धा एव, 'माहुरय' ति अनम्लरसानि शालनकानि, 'पालङ्ग' त्ति बल्लीफलविशेषः, 'जिमण' त्ति जेमनानि वटकपूरणादीनि, 'सेहंबदालियवेहिं' ति सेधे सिद्धाँ सति यानि अम्लेन -तीमनादिना संस्क्रियन्ते तानि सेधाम्लानि यानि दाल्या मुद्द्रादिमय्या निष्पादितानि अन्लानि च तानि दालिकाम्लानीति सम्भाव्यन्ते, 'अन्तलिक्खोदय' ति यज्जलमाकाशात्पत देव गृह्यते तदन्तरिक्षोदकम् 'पञ्चसांगन्धिएणं' ति पञ्चभि:- एलालवङ्गकर्पूरककालजातीफललक्षणैः सुगन्धिभिर्द्रव्यैरभिसंस्कृतं पञ्चसौंगन्धिकम्। 'अणट्टादण्ड' न्ति अनर्थेन धर्मार्थकामव्यतिरेकेण दण्डोऽनर्थदण्डः, 'अवज्झाणायरियं' ति अपध्यानम् - आर्त्तरौद्ररूपं
आनन्दस्य श्रमणोपासक द्वादश व्रतस्वीकार
For Par Use Only
~ 19~
any org