SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ आगम (७) भाग-१३ “उपासकदशा' अध्ययन [१], ------- मूलं [६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक उपासक- कथम् ? –'नन्नत्थेति न मैथुनमाचरामि अन्यत्र एकस्याः स्त्रियाः, किमभिधानायाः? -शिवानन्दायाः, किम्भूतायाः? -भार्यायाः, आनन्दादशाङ्गे स्वस्येति मन्यते, एतदेव स्पष्टयन्नाह-अवशेष-तर्ज मैथुनविधि तत्प्रकारं तत्कारणं वा, तथा वृद्धव्याख्या तु 'नन्नत्थ' त्ति अन्यत्र तां ध्ययन वर्जयित्वेत्यर्थः। हिरणं ति-रजतं सुवर्ण-प्रतीतं विधि:-प्रकारः, 'नन्नत्था तिन-नैव करोमीच्छां हिरण्यादी, अन्यत्र चतमभ्यो ॥४॥ भ्यालद्वादशवतोहिरण्यकोटीभ्यः, ता वर्जयित्वेत्यर्थः, 'अवससं' ति शेष तदतिरिक्तमित्येवं सर्वत्रावसेयम्, 'खेत्तवत्थु' ति-इह क्षेत्रमेव वस्तु क्षेत्रबस्तु चारः ग्रन्थान्तरे तु क्षेत्रं च वास्तु च-गृहं क्षेत्रवास्तु इति व्याख्यायते, 'नियत्तणसइएणं' ति निवर्तनं--भूमिपरिमाणविशेषो देशविशेपप्रसिद्धः ततो निवर्तनशतं कर्षणीयत्वेन यस्यास्ति तन्निवर्तनशतिकं तेन, 'दिसायत्तिएहिं ति दिग्यात्रा-देशान्तरगमनं प्रयो-15 जनं येषां तानि दिग्यात्रिकानि तेभ्योऽन्यत्र, 'संवाहणिएहि ति संवाहनं क्षेत्रादिभ्यस्तृणकाष्ठधान्यादेBहादावानयनं तत्पयो जनानि सांबाहनिकानि तेभ्योऽन्यत्र, 'वाहणेहि ति यानपात्रेभ्यः, 'उवभोगपरिभोग' ति उपभुज्यते-पौनःपुन्येन सेव्यत . भइत्युपभोगो-भवनवसनवनितादिः परिभुज्यते-सकृदासेव्यत इति परिभोगः-आहारकुसुमविलेपनादिः व्यत्ययो वा व्याख्येय इति, उल्लणिय' ति स्नानजलाईशरीरस्य जललूषणवस्त्र, 'गन्धकासाईए' त्ति गन्धप्रधाना कषायेण रक्ता शाटिका गन्धकाषायी, तस्याः , 'दन्तवण' ति दन्तपावनं दन्तमलापकर्षणकाष्ठम्, 'अल्ललष्ठीमहुएणं' ति आर्द्रण यष्टीमधुना-पधुररसवनस्पतिविशेषेण, काखीरामलएण' ति अबद्धास्थिकं क्षीरमिव मधुरं वा यदामलकं तस्मादन्यत्र, 'सयपागसहस्सपागहिं' ति द्रव्यशतस्य सत्कं कायशतेन सह यत्पच्यते कार्षापणशतेन वा तच्छतपाकम् , एवं सहस्रपाकमपि, 'गन्धट्टएणं' ति गन्धद्रव्याणामुपलकृष्ठादीनां 'अट्टआत्ति ॥४॥ चूर्ण गोधूमचूर्ण वा गन्धयुक्तं तस्मादन्यत्र, 'उट्टिएहिं उद्गस्स घडएहिं' ति उष्ट्रिका-बृहन्मृन्मयभाण्डं तत्पूरणप्रयोजना अनुक्रम 3.53 Foto Mangtmrary आनन्दस्य श्रमणोपासक-वादश व्रतस्वीकार ~18~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy