________________
आगम
(७)
भाग-१३ “उपासकदशा' अध्ययन [१],
------- मूलं [६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
तयाणन्तरं च णं घयविहिपरिमाणं करेइ, नन्नत्थ सारइएणं मोघयमण्डेणं, अवसेसं घयविहिं पञ्चक्खामि ३, तयाणन्तरं च णं सागविहिपरिमाणं करेइ, नन्नत्थ वत्थुसाएण वा सुस्थिरसारण वा मण्डक्लियसाएण वा, अवसेसं सागविहिं पञ्चक्खामि ३, तयाणन्तरं च ण माहुरयविहिपरिमाणं करेइ, नन्नत्थ एगेणं पालङ्गामाहुरएणं, अवसेस माहुरयविहिं पञ्चक्खामि ३, तयाणन्तरं च णं जेमणविहिपरिमाणं करेइ, नन्नत्थ सेहंबदालियबर्हि, अवसेस जेमणविहिं पञ्चकखामि ३, तयाणन्तरं च णं पाणियविहिपरिमाणं करेइ, नन्नस्थ एगेणं अन्तलिक्खोदएणं, अवसेसं पाणियविहिं पञ्चक्खामि ३, तयाणन्तरं च णं मुहवासविहिपरिमाणं करेइ, नन्नत्थ पञ्चसोगन्धिएणं तम्बोलेणं, अवसेस मुहवासविहिं पञ्चक्खामि ३,६। तयाणन्तरं च णं चउन्विहं अणट्ठादण्डं पञ्चक्खाइ, तंजहा-अवज्झाणायरियं पमायायरियं हिंसप्पयाणं पावकम्मोवएसे ३, ७ । (सू०६)
'तप्पढमयाए'त्ति तेषाम्-अणुव्रतादीनां प्रथम तत्मथमं सद्भावस्तत्मथमता तया 'थूलगंति त्रसविषयं 'जावज्जीवाए चि कायावती चासौ जीवा च-प्राणधारणं यावज्जीवा यावान वा जीवः-माणधारणं यस्यां प्रतिज्ञायां सा यावज्जीवा तया,'दुविहंति करणकार-10
गभेदेन द्विविधं प्राणातिपातं 'तिविहेणं'ति मनामभृतिना करणेन 'कायस'त्ति सकारस्यागमिकत्वात्कायेनेत्यर्थः, न करोमीत्यादिनैतदेव व्यक्तीकृतं । स्थूलमृपाबादः-तीव्रसंक्लेशातीवस्यैव सक्लेशस्योत्पादकः। स्थूलकमदत्तादानं-चौर इति व्यपदेशनिबन्धनं । स्वदारैः सन्तोषः स्वदारसन्तोषः स एव स्वदारसन्तोषिकः स्वदारसन्तोषिर्वा स्वदारसन्तुष्टिः, तत्र परिमाणं-बहुभिर्दारैरुपजायमानस्य सङ्केपकरणं, 55
अनुक्रम
anna
आनन्दस्य श्रमणोपासक-द्वादश व्रतस्वीकार
~17~