________________
आगम
(७)
भाग-१३ “उपासकदशा' अध्ययन [१],
------- मूलं [६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७], अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
उपासक
प्रत सूत्रांक
पञ्चक्खामि ३, तयाणन्तरं च णं अम्भङ्गणविहिपरिमाणं करेइ, नन्नत्य सयपागसहस्सपागेहिं तेल्लाहिं, अवसेस अब्भ- आदन्दा इणविहिं पञ्चक्खामि ३, तयाणन्तरं च णं उब्वट्टणाविहिपरिमाणं करेइ, नन्नत्थ एगेणं सुरहिणा गन्धट्टएणं,अवसेस न ध्ययन उन्वट्टणाविहिं पञ्चक्खामि ३, तयाणन्तरं च णं मजणविहिपरिमाणं करेइ, नन्नत्थ अट्ठहिं उट्टिएहिं उदगस्स घडएहि, द्वादशवतो. अवसेसं मजणविहिं पञ्चक्खामि ३, तयाणन्तरं च णं वत्थविहिपरिमाणं करेइ, नन्नत्थ एगेणं खोमजुयलेणं, अवसेसं । वत्थविहिं पञ्चक्खामि ३, तयाणन्तरं च णं विलेवणविहिपरिमाणं करेइ, नन्नत्थ अगरुकुङ्कमचन्दणमादिएहिं, अवसेसं विलेवणविहिं पञ्चक्खामि ३, तयाणन्तरं च णं पुप्फविहिपरिमाणं करेइ, नन्नत्थ एगेणं सुद्धपउमेणं मालइकु-11 सुमदामेणं वा, अवसेसं पुष्कविहिं पच्चक्खामि ३, तयाणन्तरं च णं आभरणविहिपरिमाणं करेइ, नन्नत्थ मट्ठकण्णेजएहिं नाममुद्दाए य, अवसेसं आभरणविहिं पञ्चक्खामि ३, तयाणन्तरं च णं धूवणविहिपरिमाणं करेइ, नन्नत्थ अगरुतुरुकधूवमादिएहि, अवसेसं धूवणविहिं पञ्चक्खामि ३, तयाणन्तरं च णं भोयणविहिपरिमाणं करेमाणे • पेजविहिपरिमाणं करेइ, नन्नत्थ एगाए कट्ठपेजाए, अवसेसं पेजविहिं पञ्चक्खामि ३, तयाणन्तरं च णं भक्खविहिपरिमाणं करेइ, नन्नत्थ एगेहिं धयपुण्णेहिं खण्डखजएहिं वा, अवसेसं भक्खविहिं पञ्चक्खामि ३, तयाणन्तरं च ण| ओदणविहिपरिमाणं करेइ, नन्नत्थ कलमसालिओदणेणं, अवसेसं ओदणविहिं पच्चक्खामि ३, तयाणन्तरं । च णं सूवविहिपरिमाणं करेइ, नन्नत्य कलायसूवेण वा मुग्गमाससूवेण वा, अवसेस सूवविहिं पञ्चक्खामि ३,
अनुक्रम
MERurati
o
nal
आनन्दस्य श्रमणोपासक-वादश व्रतस्वीकार
~16~