SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ आगम (७) भाग-१३ "उपासकदशा अध्ययन [१], ------- मूलं [६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७], अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक कायसा २ । तयाणन्तरं च णं थूलगं अदिण्णादाणं पञ्चक्साइ जावजीवाए दुविहं तिविहेणं न करोमि न कारवेमि मणसा वयसा कायसा ३। तयाणन्तरं च णं सदारसन्तोसिए परिमाणं करेइ, नन्नत्य एकाए सिवानन्दाए भारियाए, अवसेसं सव्वं मेहुणविाह पच्चक्खामि म०३,४ । तयाणन्तरं च णं इच्छाविहिपरिमाणं करेमाणे हिरण्णसुवण्णविहिपरिमाणं करेइ, नन्नत्य चउहिं हिरण्णकोडीहिं निहाणपउनाहिं चउहि बुद्धिपउत्ताहि चउहिं पवित्थरपउत्ताहिं, अवसेसं सब्वं हिरण्णसुवण्णविहिं पच्चक्खामि ३, तयाणन्तरं च णं चउप्पयविहिपरिमाणं. करेइ, नन्नत्य चउहि वर्ष दसगोसाहस्सिएणं वएणं, अवसेसं सव्वं चउप्पयविहिं पञ्चक्खामि ३, तयाणन्तरं च | णं खेत्तवत्थुविहिपरिमाणं करेइ, नन्नत्थ पञ्चहिं हलसएहिं नियत्तणसइएणं हलेणं, अवसेसं सव्वं खेत्तवत्थुविहि पञ्चक्खामि ३, तयाणन्तरं च णं सगडविहिपरिमाणं करेइ, नन्नत्थ पञ्चहिं सगडसएहिं दिसायत्तिएहिं पञ्चहिं सगडसएहिं संवाहणिएहिं, अवसेसं सब्वं सगडविहिं पचक्खामि ३, तयाणन्तरं च णं वाहणविहिपरिमाणं करेइ, नन्नत्थ चउहिं| वाहणेहिं दिसायत्तिपहिं चउहिं वाहणेहिं संवाहणिएहि, अवसेसं सर्व वाहणविहिं पञ्चक्खामि ३,५। तयाणन्तरं च णं उवभोगपरिभोगविहिं पञ्चक्खाएमाणे उल्लणियाविहिपरिमाणं करेइ, नन्नत्थ एमाए गन्धकासाईए, अवसे सव्वं उल्लणियाविहि पञ्चक्खामि ३, तयाणन्तरं च णं दन्तवणविहिपरिमाणं करेइ, नन्नत्थ एगेणं अल्ललट्ठीमहुएणं, अवमेमं । दन्तवणविहिं पञ्चक्खामि ३ । तयाणन्तरं च फलविहिपरिमाणं करेइ, नन्नत्य एगेणं खीरामलएणं, अवसेसं फलविहिं . अनुक्रम आनन्दस्य श्रमणोपासक-द्वादश व्रतस्वीकारं (यहाँ खयाल रहे की उपलक्षण से १२- व्रत ऐसा लिखा है, वैसे तो यहाँ ७ व्रत दिखाई देते है, जिसमे पहेले चार व्रत के प्रत्याख्यान तो संक्षिप्त और स्पष्टरूपसे है, पांचवा व्रत थोडा विस्तार से है, फिर उपभोग-परिभोग विषयक प्रत्याख्यान ज्यादा विस्तार से है, उसके बाद अनर्थदंड विषयक प्रत्याखान का उल्लेख है | बाकी व्रतो का उल्लेख नहीं है, लेकिन अतिचार-वर्णनमें बारह व्रतो का उल्लेख है।) ~15
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy