SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ आगम (७) भाग-१३ “उपासकदशा” - अंगसूत्र-७ (मूलं+वृत्ति:) अध्ययन [१], ------ मूलं [३-५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[७] अंगसूत्र- [७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३-५] दीप अनुक्रम [५-७] उपासक- मव दृइपलासे चेइए जणेव समण भगवं महावीरे नेणेव उवागच्छइ २ ता तिबुत्तो आयाहिणं पयाहिणं करइ २ ना आनन्दादशाङ्गे |बन्दह नमसइ जाव पज्जुवासइ ।। (म०३)। तए णं समणे भगवं महावीर आणन्दस्स गाहावइस्स तीसे य महइमहालियाए| ध्ययन जाव धम्मकहा, परिसा पडिगया, राया य गए (सू०४)॥ तए णं से आणन्दे गाहावई समणस्म भगवओ महावीरस्स आनन्दस्यअन्तिए धम्मं सोचा निमम्म हट्टतुट्ठ जाव एवं वयामी-सदहामि णं भन्ते ! निग्गन्थं पावयणं पत्तियामि 'णं भन्ते! दिः धर्मनिग्गन्थं पावयणं रोएमिणं भन्ते ! निग्गंथं पावयणं एवमेयं भन्ते ! तहमेयं भन्ते अवितहमयं भन्ते ! इच्छियमेयं भन्ते ! श्रुतिः श्रद्धा पडिच्छियमेयं भन्ते ! इच्छियपडिच्छियमेयं भन्ते ! मे जहेयं तुब्भे वयहत्तिकह, जहा णं देवाणुप्पियाणं अन्तिए बहवे राईसरतलवरमाडम्बियकोडुम्बियसेट्ठिसणावदसत्थवाहप्पभिइयो मुण्डे भवित्ता अगाराओ अणमारियं पब्वइया नाका खलु अहं तहा संचाएमि मुण्डे जाव पवइत्तए, अहं णं देवाणुप्पियाणं अन्तिए पश्चाणुवइयं सत्नसिक्खावइयं दुवालसविहं गिहिधम्म पडिवजिस्सामि, अहासुहं देवाणुप्पिया ! मा पडिनन्धं करेह ॥ (सू० ५) 'प्रविस्तरो' धनधान्यद्विपदचतुष्पदादिविभूतिविस्तरः, 'बजा' गोकुलानि, दशगोसाहसिकेण-गोसहस्रदशकपरिमाणेनेत्यर्थः । तए णं से आणन्दे गाहावई समणस्स भगवओ महावीरस्म अन्तिए तप्पढमयाए थूलगं पाणाइवायं - पञ्चक्खाइ जावज्जीवाए दुविहं तिविहेणं न करेमि न कारवेमि मणसा वयसा कायसा १। तयाणन्तरं च णं थूलगं मुसावायं पञ्चक्खाइ जावजीवाए दुविहं तिविहेणं न करेमि न कारवेमि मणसा वयमा 30306303 आनन्दस्य धर्मश्रवण, श्रद्धा, श्रमणोपासक-व्रतस्वीकार ~14~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy