________________
आगम
:)
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” -
श्रुतस्क न्ध : [१], ----------------------- अध्य यन [१] ----------------------- मल [३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
5555755-
55
हिंसन्तीति, तथा अगारं-गेहं 'परियारों'त्ति परिचारो-वृत्तिः खड्गादिकोशो वा भक्ष्याणि-मोदकादीनि | खरविशदमभ्यवहार्य भक्ष्य मिति वचनात् भोजनानि-ओदनादीनि शयनानि शय्याः आसनानि-विष्टराणि फलकानि-अवष्टम्भनयूतादिनिमित्तानि मुशलान्यदखलाश्च प्रसिद्धाः ततानि-वीणादीनि विततानि। -पटहादीन्यातोद्यानि-वाद्यानि वहनानि-यानपात्राणि वाहनानि-शकटादीनि मण्डपाः प्रतीता: विविध
भवनानि-चतुःशालादीनि तोरणानि प्रतीतानि विटङ्क:-कपोतपाली देवकुलं प्रतीतं जालक-छिद्रान्वितो डीगृहावयवविशेषः अर्द्धचन्द्रः-सोपानविशेषः नि!हकं द्वारोपरितनपार्श्वविनिर्गतदारु चन्द्रशालिका-प्रासादो
परितनशाला वेदिका-वितर्दिका निःश्रेणिः-अवतरणी द्रोणी-नौः चङ्गेरी-महती काष्ठपात्री बृहत्पलिका वा कीला:-शङ्कावः मेठका:-मुण्डकाः सभा-आस्थायिका प्रपा-जलदानमण्डप आवसथ:-परिव्राजकाश्रयः गन्धा:-चूर्णविशेषाः माल्य-कुसुममनुलेपनं-विलेपनं अम्बराणि-वस्त्राणि यूपो-युगं लागलं-शीरं 'मतिय'ति मतिकं येन कृष्ट्वा क्षेत्रं मृद्यते कुलिक-हलप्रकारः स्यन्दनो-रथविशेषों, यतो द्विविधो रथ:साङ्ग्रामिको देवयानरपश्च, तत्र साङ्ग्रामिकस्य कटीप्रमाणा बेदिका भवति, शिविका-पुरुषसहस्रबाहनीयः |कुटाकारशिखराच्छादितो जम्पानविशेषः रथ:-प्रसिद्धः शकट-गन्त्री यानं-तद्विशेषः युग्यं-गोल्लदेशप्रसिद्धो अद्विहस्तप्रमाणो वेविकोपशोभितो जम्पानविशेष एवं अहालक:-पाकारोपरिवर्सी आश्रयविशेषः चरिकानगरमाकारान्तरालेऽष्टहस्तप्रमाणो मार्गः द्वारं-प्रतीतं गोपुरं-पुरद्वारं परिधा-अर्गला यत्राणि-अरघहादि
5 x
प्र.व्या.३
~226~