SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - श्रुतस्कन्ध: [१], --------------------- अध्ययनं [१] ----------------------- मूलं [३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: र० श्रीअभयदेव दृत्तिः ॥१३॥ यत्राणि शूलिका-वध्यप्रोतनकाष्ठं पाठान्तरे शूलक:-कीलकविशेषः 'लउड'त्ति लकुटः मुशुण्डिः-प्रहरण- १अधर्मविशेषः शतघ्नी-महती यष्टिः बहुनि च प्रहरणानि-करवालादीनि आवरणानि-स्फुरकादीनि उपकरश्च- द्वारे गृहोपकरणं मश्चकादि, तत एतेषां द्वन्द्वः, ततश्चैतेषां कृते-अर्थाय अन्यैश्च एवमादिभिर्बहुभिः कारणशतहिंसन्ति तरुगणानिति, तथा भणिताऽभणितांश्चैवमादिकान्-एवंप्रकारान् सत्त्वान् सत्वपरिवर्जितान् उप-11 कारकाः प्रन्ति दृढाश्च मूढाश्च ते दारुणमतयति तथाविधक्रोधान्मानात् मायाया लोभात् हास्यरत्यरतिशोकात्, इहा। प्रेत्यतदपञ्चमीलोपो दृश्यः, वेदार्थाश्च-वेदार्थमनुष्ठानं जीवश्च-जीवितं जीतं वा-कल्पता, धर्मश्चार्यश्च कामश्चेत्ये- वस्थाश्च तेषां हेतोः-कारणात् स्ववशा-खतना अवशा:-तदितरे अर्थाय अनर्थाय च त्रसप्राणांश्च स्थावरांश्च सू०४ | हिंसन्ति मन्दवुद्धयः, एतदेव प्रपञ्चत आह-खवशा प्रन्ति अवशा नन्ति ववशा अवशास्येवं 'दुहउँत्ति द्विधा प्रन्ति, एवं अर्धायेत्यादि आलापकत्रयं, एवं हास्यवररतिभिरालापकचतुष्टयं, एवं कुजलुब्धमुग्धाः। अर्थधर्मकामाश्चेति ॥ तदेवं यथा च कृत इति प्रतिपादितमधुना 'फलप्रधानाः क्रिया' इति न्यायात् फलद्वारं द्वारगाथायाः कर्तृद्वारात्पागुपन्यस्तमप्युल्लचय कर्बधीना क्रियेति न्यायात्कनुः प्रधानतया अल्पवक्तव्यत्वाद्वा येऽपि च कुर्वन्ति पापाः प्राणिवधमित्येतदाह कयरे ते?,जे ते सोयरिया मच्छवंधा साउणिया वाहा कूरकम्मा वाउरिया दीवितबंधणप्पओगतप्पगलजालबीरलंगायसीदग्भवग्गुराकूडछेलिहत्था हरिएसा साउणिया य वीदंसगपासहत्था वणचरगा लुद्धयमहुघातपोतघाया ~227~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy