________________
आगम
:)
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” -
श्रुतस्क न्ध : [१], ----------------------- अध्य यन [१] ----------------------- मल [३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ARCH
१ आश्रये वधकत्रध्यप्रयोजनानि
5
प्रश्नब्याक-दारुविन्यासो वा चेदि:-वितर्दिका खातिका-परिखा आरामो-वाटिका विहारो-पौद्धाचाश्रयः स्तूपः-चिति- र० श्रीअ-1 विशेषः प्राकार:-शाल: दारं-प्रतीतं गोपुरं-प्रतोली कपाट इत्यन्ये अट्टालक:-प्राकारोपरिवाश्रयविशेषः भयदेव०चरिका-नगरप्राकारयोरन्तरेऽष्टहस्तप्रमाणो मार्गः सेतुः-मार्गविशेषः पालिर्चा समो-विषमोत्तरणमार्गः वृत्तिः प्रासादो-नरेन्द्राश्रयः विकल्पा:-तभेदा भवनानि-चतुःशालादीनि गृहाणि-सामान्यानि शरणानि-तृण
मयानि लयनानि-पर्वतनिकुहितगृहाणि आपणा-हहाः चैत्यानि-प्रतिमाः देवकुलानि-सशिखरदेवप्रासादाः चित्रसभा:-चित्रकर्मवन्मण्डपाः प्रपा-जलदानस्थानं आयतनं-देवायतनं आवसथ:-परिव्राजकाश्रयः भूमिलीगृहं प्रतीतं मण्डपः-छायाद्यर्थः पटादिमय आश्रयविशेषः एतेषां द्वन्द्वस्तत एतेषां कृते-निमित्ते पृथिवी हिं-14
संति इति सम्बन्धः, भाजनानि-अमत्राणि सौवर्णादीनि भाण्डानि-तान्येव मृन्मयानि क्रयाणकानि वा लवणादीनि उपकरणानि-उदूखलादीनि एषां समाहारद्वन्द्वः ततस्तस्य विविधस्य चाय-हेतवे पृथिवीं-एथ्वीकापिकान हिंसन्ति मन्दबुद्धिकाः, तथा जलं च-अप्कायिकांश्च हिंसंतीति वर्तते, मजनक-लानं पानं भोजनं च प्रतीतं वखधावनं-वासाक्षालनं शौच:-आचमनमेतदादिभिः कारणैरिति प्रक्रमः, तथा पचनं पा-| चनं च ओदनादेः जलावणन्ति-खतः परतो वाऽग्नेरुद्दीपनं विदर्शनं-अन्धकारस्थवस्तुप्रकाशनं एतैः कारणैः चा समुचये अग्निं हिंसंति, तथा सूर्प प्रतीतं व्यञ्जन-वायूदीरकं तालवृन्तं तदेव द्विपुटादि पहुण'ति मयूराङ्ग मुख-आस्यं करतलं-हस्तः सर्गपत्रं-वृक्षविशेषपर्ण वस्त्रं-प्रतीतं, एतदादिभिर्वातोदीरणवस्तुभिरनिलं-वायु
9548
॥ १२ ॥
है
~225