SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्क न्ध : [१], ----------------------- अध्य यन [१] ----------------------- मल [३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: X वृत्तिः प्रश्नव्याक यूकामत्कुणादीन शरीरोपकरणार्ध-शरीरोपकाराय यूकादिकृतनुःखपरिहारार्थमधया शरीराय उपकरणाय-IKI शाय१आनवे र०श्रीअ- उपधये, अयमर्थ:-शरीरसंस्कारप्रवृत्ता उपकरणसाधनसंस्कारप्रवृत्ताश्च विविधचेष्टाभिस्तान प्रन्तीति, किं. वधकबभयदेवभूतान्?-कृपणान-कृपास्पदभूतानिति, तथा द्वीन्द्रियान बहुन् 'वत्थोहरपरिमंडणट्ठ'त्ति वस्त्राणि-चीवराणि ध्यप्रयो'उहर'त्ति उपगृहाणि आश्रयविशेषास्तेषां परिमण्डनार्थ-भूषार्थ, कृमिरागेण हि रज्यमानानि श्रूयन्ते व जनानि स्त्राणि, आश्रयास्तु मण्ड्यन्ते एव शङ्कशुक्तिचूर्णेनेति, अथवा वस्त्रार्थ उपगृहाथ परिमण्डनार्थ चेति, तत्र ॥११॥ वस्त्रार्थ पहसूत्रसम्पादने कृमिहिंसा सम्भवति, आश्रया मृत्तिकाजलादिद्रव्येषु पूतरकादिधातो भवति. परिमण्डनार्थ हारादिकरणे शुक्त्यादिद्वीन्द्रियाणामिति, अन्यैश्चैवमादिकैर्वहुभिः कारणशतैरबुधा-बालिशा 'इह हन्ति' इह-जीवलोके हिंसंति-नन्ति असान् प्राणान, तथा इमांश्च प्रत्यक्षान् एकेन्द्रियानपृथिवीकायिकादीन् बराका:-तपखिनः समारम्भन्त इति योगः, न केवलमेकेन्द्रियानेव प्रसाश्चान्यास्तदा|श्रितांश्चैव, किंभूतान् ?-तनुशरीरान् अत्राणान् अनर्थप्रतिघातकाभावात् अशरणान् अर्थप्रापकाभावात् अत एव अनाथान् योगक्षेमकारिनायकाभावात् अबान्धवान् खजनसम्पाद्यकार्याभावात् कमेनिगडबद्धानिति व्यक्तं, तथा अकुशलपरिणामोदयावर्जितत्वेन मन्दबुद्धिश्च मिथ्याखोदयाद् यो जनो-लोकस्तेन दुर्विज्ञेया येते तथा तान्, पृथिव्या विकारा पृथ्वीमयास्तान् पृथ्वीमयान् पृथ्वीकापिकानित्यर्थःतथा पृथिवीसंमृतान् अलसादिवसान, एवं जलमयान्-अप्कायिकान् जलगतान् पूतरकादिवसान् सैवलादिवनस्पतिकायिकांश्च -5994- 2018 ॥११॥ ~223~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy