________________
आगम
(१०)
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:)
श्रुतस्क न्ध : [१], ............----------- अध्य यनं [१] ----------------------- मलं [३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
च पञ्च च इन्द्रियाणि येषां ते तथा द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाश्चेत्यर्थः ततस्तान्, विविधान् कुलभेदेन जीवान-जन्तून् प्रियजीचितान्-अभिमतप्राणधारणान् मरणलक्षणस्य दुःखस्य मरण-12 दुःखयोर्वा प्रतिकूला:-प्रतिपन्धिनो ये ते तथा तान् वराकान-तपखिना, किमित्यत आह-प्रन्ति-विनाशयन्ति, बहुसडिक्लष्टकम्र्माणः सत्वा इति गम्यते । एवं तावद्ध्यद्वारेण प्राणवधस्य प्रकार उक्तोऽथ प्रयोजनद्वारेण स उच्यते, एभिः-वक्ष्यमाणैः प्रत्यक्षैर्विविधैः कारण:-प्रयोजनैः, किंतेति किं तत् प्रयोजनं ?, तद्यथेति था, चर्म-त्वक वसा-शारीरः स्नेहविशेषः मांसं-पल मेदो-देहधातुविशेषः शोणितं-रक्तं यकृद्-दक्षिणकुक्षौ मांसग्रन्थिः फिफ्फिसं-उदरमध्यावयवविशेषः मस्तुलिङ्ग-कपालभेजकं हृदयं-हृदयमांसं अंत्र-पुरी. तत् पित्त-दोषविशेषः फोफसं-शरीरावयवविशेषः दन्ता-दशनाः, एतेषां द्वन्द्वः, तत एतेभ्य इदमित्येवं विगृह्यार्थशब्दो योजनीयः, चादिनिमित्तमित्यर्थः, तथाऽस्थीनि-कीकशानि मजा-तन्मध्यावयबविशेषः नखा:-करजाः नयनानि-लोचनानि कर्णा:-श्रवणाः 'हारुणि'त्ति लायुः नक्कत्ति-नासिका धमन्यो-नाड्यः शृङ्ख-विषाणं दंष्ट्रा-नशनविशेषः पिच्छं-पत्रं विषं-कालकूट विषाणं-हस्तिदन्तः वाला:-केशाः एतेषां द्वन्द्वः४ ततस्त एव हेतुरित्येवं हेतुशब्दो योज्यः, ततः षष्ठ्यर्थे द्वितीया, ततोऽयमर्थ:-अस्थिमजादिहेतोर्मन्तीति प्रक्रमः, तथा हिंसन्ति च बहुसङ्कक्लिष्टकर्माण इति प्रक्रमः, भ्रमरा: पुरुषतया लोकव्यवहता मधुकर्यस्तु स्त्रीखव्यवहतास्तदूगणान्-तत्समूहान रसेषु गृद्धा मधुग्रहणार्थमिति भावः, तथैव हिंसन्त्येवेत्यर्थः, त्रीन्द्रियान्
REnanand
G
arauraryou
~222~