SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ आगम :) (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - श्रुतस्क न्ध : [१], ----------------------- अध्ययनं [१] ----------------------- मलं [३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: १ आश्रवे वधकव ध्यप्रयोजनानि प्रश्नव्याक-घाटाः आडासेतीकाश्च कुललाश्च वंजुलाश्च-खदिरचश्चकः पारिवाश्च कीवाश्च शकुनाच पिपीलिकाश्च-पी-1 र० श्रीअ-18 पीतिकारका हंसाच-श्वेतपक्षाः धार्तराष्ट्रकाश्च-कृष्णचरणानना हंसा एव भासाश्च-सकुन्ताः 'कुलीकोस'त्ति भयदेव कुटीकोशाश्च क्रौञ्चाश्च दकतुण्डाश्च देणिकालकाश्च शुचीसुखाश्च कपिलाश्च पिङ्गलाक्षकाच कारंडकाच चक्रवृत्तिः घाकाश्च-रथाङ्गाः उत्क्रोशाश्व-कुरराः गरुडाच-सुपाः पिगुलाश्च शुकाश्च-कीरा धर्हिणश्च-कलापवन्मयूराः मदनशालाथ-सारिकाविशेषाः नन्दीमुखाश्च नन्दमानकाश्च कोरंकाश्च भृङ्गारकाश्च भृङ्गारिकाचरसति निशि ॥१०॥ भूमौ घालशरीराः इत्येवलक्षणा: कोणालकाश्च जीवजीवकाच तित्तिराश्च वर्तकाश्च लावकाश कपिञ्जलकाश्च कपोतकाच पारापतकाश्च चिटिकाश्च-कलंबिका डिंकाच कुर्कुटाच-ताम्रचूडाः वेसराश्च मयूरकाश्चकलापवर्जिताः चकोरकाच हदपुण्डरीकाश्च शालकाश्च पाठान्तरेण करकाश्च वीरल्लश्यनाश्च इयेना एवं वायसाश्च-काकविहङ्गा भेनाशितश्च चाषाश्च-किकिदीविनः वल्गुल्यश्च चर्मास्थिलाश्च-चर्मचटका विततपक्षिणश्चमनुष्यक्षेत्रबहिर्वर्तिन इति द्वन्द्वः, तेच ते 'खहचरविहाणाकए यत्ति खचरविधानककृताश्चेति, तथा तांश्च एवमादीन-उक्तप्रकारान्, एतेषु च शब्देषु केचिदप्रतीयमानार्थाः केचिदप्रतीयमानपर्याया नामकोशेऽपि केषा|श्चित्प्रयोगानभिधानाद, आह च-"जीवंजीवकपिञ्जल चकोरहारीतवञ्जुलकपोताः । कारण्डवकादम्बकककुरायाः पक्षिजातयो ज्ञेयाः ॥ १२॥” इति, पूर्वोक्तानेव सङ्ग्रहवचनेनाह-जलस्थलस्वचारिणश्च, चशब्दो जलचरादिसामान्यसमुच्चयार्थः पञ्चेन्द्रियान् पशुगणान् विविधान् 'बियतियचरिंदिय'त्ति द्वे च श्रीणि च चत्वारि LCSCA * ॥१०॥ ~221~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy