SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ आगम (१०) प्रत सूत्रांक [3] दीप अनुक्रम [७] भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र - १० (मूलं + वृत्ति:) श्रुतस्कन्ध: [१], अध्ययनं [१] मूलं [३] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः प्रश्नव्याक र० श्रीअ भयदेव० वृत्तिः ॥ ९ ॥ xx सुमारा-जलचरविशेषाः तत एषां द्वन्द्वः ततश्च ते च ते बहुप्रकाराश्चेति कर्म्मधारयोऽतस्तान् अन्तीति वक्ष्यमाणेन योग:, इह च द्वितीयाबहुवचनेऽप्येकाराभावइछान्दसत्वात्, 'जलचरविहाणाकए य एवमाइ सि जल| चराणां विधानानि-भेदास्तान्येव विधानकानि तानि कृतानि विहितानि यैस्तथा तान् जलचरविधानककृतांश्च, इह च कशब्दलोपेन विधानशब्दस्यान्तदीर्घत्वं, एवमादीन् पाठीनादीन, तथा कुरङ्गा-मृगा रुरव:तद्विशेषाः सरभा-महाकाया आटव्यपशुविशेषाः परासरेति पर्याया ये हस्तिनमपि पृष्ठे समारोपयन्ति च मरा - आरण्यगावः संवरा - येषामनेकशाखे शृङ्गे भवतः 'हुम्भे'त्ति उरभ्रा - मेषाः शशाः शशका लोमटकाकृतयः प्रशया- द्विखुरादव्यपशुविशेषा गोणा - गावः रोहिताः- चतुष्पदविशेषाः पाठान्तरेण त एव ह्या अम्बा गजाहस्तिनः खरा-रासभाः करभा-उष्ट्राः खड्का येषां पार्श्वयोः पक्षवचर्माणि लम्बन्ते शृङ्गं चैकं शिरसि भवति वानरा-मर्कटाः गवया- गवाकृतयो वर्त्तुलकण्ठाः वृका-ईहामृगपर्यायाः नाखरविशेषाः शृगाला-जम्बुकाः कोला- उंदराकृतयः पाठान्तरेण कोका-नाखरविशेषाः मार्जारा-विराला 'कोलसुणग'सि महासूकराः अथवा क्रोडा-शूकरा श्वानः-कौलेयकाः श्रीकन्दलका आवर्त्ताश्च एकखुरविशेषाः कोकंतिकालोमटका ये रात्रौ को को एवं रवन्ति गोकर्णा - द्विखुरचतुष्पदविशेषा मृगा - सामान्यहरिणाः कुरङ्गादयस्तु प्रागभिहिताः शृङ्गवर्णादिविशेषणास्तद्विशेषाः सामर्थ्यादत्र गम्याः महिषाः प्रतीताः 'विग्धय'त्ति व्याघ्रानाखरविशेषाः छगला-अजाः द्वीपिकाः- चित्रकाभिधाना नाखर विशेषाः श्वानः- आटव्या एवं कौलेयकाः For Parts Only ~ 219~ १ आश्रवे वधकवध्यप्रयो जनानि सू० ३ ॥ ९ ॥ luntary org
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy