________________
आगम
(१०)
प्रत सूत्रांक
[3]
दीप अनुक्रम
[७]
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र - १० (मूलं + वृत्ति:)
श्रुतस्कन्ध: [१],
अध्ययनं [१]
मूलं [३]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
प्रश्नव्याक
र० श्रीअ भयदेव० वृत्तिः
॥ ९ ॥
xx
सुमारा-जलचरविशेषाः तत एषां द्वन्द्वः ततश्च ते च ते बहुप्रकाराश्चेति कर्म्मधारयोऽतस्तान् अन्तीति वक्ष्यमाणेन योग:, इह च द्वितीयाबहुवचनेऽप्येकाराभावइछान्दसत्वात्, 'जलचरविहाणाकए य एवमाइ सि जल| चराणां विधानानि-भेदास्तान्येव विधानकानि तानि कृतानि विहितानि यैस्तथा तान् जलचरविधानककृतांश्च, इह च कशब्दलोपेन विधानशब्दस्यान्तदीर्घत्वं, एवमादीन् पाठीनादीन, तथा कुरङ्गा-मृगा रुरव:तद्विशेषाः सरभा-महाकाया आटव्यपशुविशेषाः परासरेति पर्याया ये हस्तिनमपि पृष्ठे समारोपयन्ति च मरा - आरण्यगावः संवरा - येषामनेकशाखे शृङ्गे भवतः 'हुम्भे'त्ति उरभ्रा - मेषाः शशाः शशका लोमटकाकृतयः प्रशया- द्विखुरादव्यपशुविशेषा गोणा - गावः रोहिताः- चतुष्पदविशेषाः पाठान्तरेण त एव ह्या अम्बा गजाहस्तिनः खरा-रासभाः करभा-उष्ट्राः खड्का येषां पार्श्वयोः पक्षवचर्माणि लम्बन्ते शृङ्गं चैकं शिरसि भवति वानरा-मर्कटाः गवया- गवाकृतयो वर्त्तुलकण्ठाः वृका-ईहामृगपर्यायाः नाखरविशेषाः शृगाला-जम्बुकाः कोला- उंदराकृतयः पाठान्तरेण कोका-नाखरविशेषाः मार्जारा-विराला 'कोलसुणग'सि महासूकराः अथवा क्रोडा-शूकरा श्वानः-कौलेयकाः श्रीकन्दलका आवर्त्ताश्च एकखुरविशेषाः कोकंतिकालोमटका ये रात्रौ को को एवं रवन्ति गोकर्णा - द्विखुरचतुष्पदविशेषा मृगा - सामान्यहरिणाः कुरङ्गादयस्तु प्रागभिहिताः शृङ्गवर्णादिविशेषणास्तद्विशेषाः सामर्थ्यादत्र गम्याः महिषाः प्रतीताः 'विग्धय'त्ति व्याघ्रानाखरविशेषाः छगला-अजाः द्वीपिकाः- चित्रकाभिधाना नाखर विशेषाः श्वानः- आटव्या एवं कौलेयकाः
For Parts Only
~ 219~
१ आश्रवे
वधकवध्यप्रयो
जनानि
सू० ३
॥ ९ ॥
luntary org