________________
आगम
(१०)
प्रत
सूत्रांक
[3]
दीप
अनुक्रम
[७]
भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” – अंगसूत्र - १० (मूलं + वृत्ति:)
श्रुतस्कन्ध: [१],
अध्ययनं [१]
मूलं [३]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [१०] अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
हणंति रतीय हति हसवेरारती य हणंति कुद्धा हणंति लुद्धा हणंति मुद्धा हणंति कुद्धा लुद्धा मुद्धा हणंति अस्था हणंति धम्मा हणंति कामा हणंति अत्था धम्मा कामा हणंति ( सू० ३ )
'तं चेत्यादि, यस्य स्वरूपं नामानि चानन्तरमुक्तानि तं प्राणवधमित्युत्तरेण पदेन सम्बन्धः, चकारो विशेषणार्थः विशेषणं च कर्तृ कारकं पुनः शब्दो भाषामात्रे, कुर्वन्ति-विदधति, केचिदिति केचिदेव जीवाः न पुनः सर्वे, कीदृशा इत्याह-पापा:- पातकिनः, त एवं विभज्यन्ते - असंयताः - असंयमवन्तः अविरताः-न विशेपतो ये तपोऽनुष्ठाने रताः 'अनियपरिणामदुप्पयोगी'ति अनिभृतः - अनुपशमपरः परिणामो येषां ते तथा, दुष्प्रयोगाः - दुष्टमनोवाक्कायव्यापारा येषां सन्ति ते तथा ततः पदद्वयस्य कर्मधारयः, प्राणिबधं - प्राणातिपातं किंभूतं ? -बहुविधं भयङ्करं, पाठान्तरेण भयङ्करं, तथा 'बहुविधा' बहवः प्रकारा यस्य स तथा तं सप्रभेदभेदयुक्तमित्यर्थः किंभूतास्ते ?- परदुःखोत्पादनप्रसक्ताः, तथा 'इमेहिं' एतेषु प्रत्यक्षेषु प्रसस्थावरेषु जीवेषु प्रतिनिविष्टा:-तदरक्षणतस्तेषु वस्तुतो द्वेषवन्तः 'किं ते'त्ति कथं तं प्राणवधं कुर्वन्तीत्यर्थः, तथयेति वा 'पा ठीणेत्यादि, पाठीना-मत्स्यविशेषाः तिमयस्तिमिङ्गलाश्च महामत्या महामत्स्यतमाः अनेकझषाः - विविधमत्स्याः सूक्ष्ममत्स्यखलमत्स्ययुगमत्स्यादयः विविधजातयो - नानाजातीया मण्डूका द्विविधाः कच्छपा:-मांसकच्छप अस्थिकच्छप भेदात् नका-मत्स्यविशेषा एव 'मकरदुविह'त्ति मकरा- जलचरविशेषाः सुंडामकरम| त्स्यमकरभेदेन द्विभेदा ग्राहा - जलजन्तुविशेषा एव दिलिवेष्टमन्दुकसीमाकारपुलकास्तु ग्राहभेदा एव सुं
For Penal Use On
~ 218~
Contrary org