SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्क न्ध : [१], ----------------------- अध्य यन [१] ----------------------- मल [२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: Plh८ 'पापकोबो यत्ति पापं-अपुण्यप्रकृतिरूपं कोपयति-प्रपञ्चयति पुष्णाति यः स पापकोप इति अथवा पा चासौ कोपकार्यत्वात् कोपश्चेति पापकोपः चः समुच्चये १९ 'पापलोभो'त्ति पापं-अपुण्यं लुभ्पति-प्राणिनि || लिपति संश्लिष्यतीतियावत् यतः स पापलोभा, अथवा पापं चासौ लोभश्च तत्कार्यवास्पापलोभः २०|| 'विच्छेओ'ति छविच्छेदः-शरीरच्छेदनं तस्य च दुःखोत्पादनरूपत्वात् प्रस्तुतपर्यायविनाशकारणस्वाचोपचारात प्राणवधव, आह-"तप्पजायविणासो दुक्खुप्पातो य संकिलेसो य । एस बहो जिणभणिओ|| बजेयब्यो पयत्सेणं ॥१॥'ति, [तत्पर्यायविनाशो दुःखोत्पादश्व संक्लेशश्च । एष वधो जिनभणितो वर्जयि-| तव्यः प्रयत्नेन ॥१॥] २१ जीवितान्तकरणः २२ भयंकरश्च प्रतीत एव २३ ऋण-पापं करोतीति ऋणकरः। २४'बजोत्ति यममिव वजं गुरुत्वात् तत्कारिमाणिनामतिगुरुत्वेनाधोगतिगमनाद वय॑ते वा विवेकिभिरिति वर्ज', 'सावज्जोति पाठान्तरे सावद्यः-सपाप इत्यर्थः २५ 'परितावणअण्ह'त्ति परितापनपूर्वक आश्रवः परितापनाश्रवः, आश्रवो हि मृषावादादिरपि भवति न चासौ प्राणवध इति प्राणवधसङ्ग्रहार्थमाअवस्य परिता-1 पनेति विशेषणमिति, अथवा प्राणवधशब्दं नामवन्तं संस्थाप्य शरीरोन्मूलनादीनि तन्नामानि सङ्कल्पनीयानि ततः परितापनेति पञ्चविंशतितमं नाम आश्रव इति षड़िशतितममिति २६ 'विनाश' इति प्राणानामिति गम्पते २७ ' णिझवण'ति नि:-आधिक्येन यान्ति प्राणिनः प्राणास्तेषां निर्यात-निर्गच्छतां प्रयो-| जकत्वं निर्यापना २८ 'लुंपण'त्ति लोपना-छेदनं प्राणानामिति २९ 'गुणानां विराधनेत्यपि चेति हिंस्यप्रा प्र.व्या.२ | प्राणवधस्य त्रिंशत्-नामानि ~214~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy