SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्क न्ध : [१], ----------------------- अध्ययनं [१] ----------------------- मलं [२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: आश्रवे वधनामानि प्रश्नव्याक-5-देहायुष्केन्द्रियलक्षणेश्यः प्राणेभ्यः पातना-जीवस्य भ्रंसना त्रिपातना, उक्तं च-'कायवइमणो तिषिण उ २०श्रीअ- अहवा देहाउइंदिअप्पाणा' इत्यादि, अथवा अतिशयवती यातना-प्राणेभ्यो जीवस्यातिपातना तीतपि- भयदेव. धानादिशब्देष्चिवाकारलोपात्, चकारोऽत्रापि समुचयार्थ इति १०, 'आरंभसमारंभो'त्ति आरभ्यन्ते-विनावृत्तिः श्यन्त इति आरम्भान्जीवास्तेषां समारम्भ:-उपमर्दः अथवा आरम्भ:-कृष्यादिव्यापारस्तेन समारम्भो-1 जीवोपमई: अथवा आरम्भो-जीवानामुपद्रवणं तेन सह समारम्भ:-परितापनमित्यारम्भसमारम्भः प्राण॥६ ॥ वधस्य पोय इति, अथवा आरम्भसमारम्भशब्दयोरेकतर एव गणनीयो, बहुसमरूपत्वादिति ११, 'आउयकम्मस्मुबहवो भेदनिट्ठवणगालणा य संवटगसंखेवोत्ति आयुःकर्मण उपद्रव इति वा तस्यैव भेद इति वा तनिष्ठापनमिति वा तद्गालनेति वा, चः समुचये, तत्संवर्तक इति वा, इह खार्थे का, तत्सझेप इति वा, प्राणवधस्य नाम, एतेषां च उपद्रवादीनामेकतरस्यैव गणनेन नानां त्रिंशत्पूरणीया, आयुश्छेदलक्षणार्थापेक्षया सर्वेषामेकत्वादिति १२ मृत्युः १३ असंयमः १४ एती प्रतीती तथा कटकेन-सैन्येन किलिओन वा आक्रम्य मईनं कटकमर्दनं, ततो हि प्राणवधो भवतीत्युपचारात् प्राणवधः कटकमद्देनशब्देन व्यपदिश्यत इति १५ 'वोरमण ति व्युपरमणं प्राणेभ्यो जीवस्य ब्युपरतिः, अयं च व्युपरमणशब्दोऽन्तर्भूतकारितार्थः, लामाणवधपर्यायो भवतीति भावनीयं १६ 'परभवसङ्कमकारक' इति प्राणवियोजितस्यैव परभवे सङ्कान्तिस भावात् १७ दुर्गती नरकादिकायां कर्तारं प्रपातयतीति दुर्गतिप्रपातः दुर्गती वा प्रपातो यस्मात् स तथा USERSACREAK RABHAS ॥६ ॥ | प्राणवधस्य त्रिंशत्-नामानि ~213~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy