SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा" - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्क न्ध : [१], ----------------------- अध्य यन [१] ----------------------- मल [२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा” मूलं एवं अभयदेवसूरि-रचिता वृत्ति: लोभो २० छविच्छेओ २१ जीवियंतकरणो २२ भयंकरो २३ अणकरो य २४ वज्जो २५ परितावणअपहओ २६ विणासो २७ निजवणा २८ लुंपणा २९ गुणाणं विराहणत्ति ३० विय तस्स एवमादीणि णामधेज्जाणि होति तीसं पाणवहस्स कलुसस्स कडुयफलदेसगाई । (सू०२) तम्से'त्यादि. तस्य-उक्तखरूपस्य प्राणिवधस्य चकारा पुनरर्थः नामानि-अभिधानानीमानि-वक्ष्यमाणतया प्रत्यक्षासन्नानि गौणानि-गुणनिष्पन्नानि भवन्ति त्रिंशत् , तद्यथा-प्राणाना-प्राणिनां वधो-घातः प्राणवधः१ 'उम्मलणा सरीराउ'त्ति वृक्षस्योन्मूलनेव उन्मूलना-निष्काशनं जीवस्य शरीराद्-देहादिति २.४ 'अवीसंभोति अविश्वासः, प्राणिवधप्रवृत्तो हि जीवानामविधभणीयो भवतीति प्राणवस्याविनम्भकार णत्वादविम्भव्यपदेश इति ३, 'हिंसविहिंस'त्ति हिंस्यंत इति हिंस्या-जीवास्तेषां विहिंसा-विघातो हिंस्यविहिंसा, अजीवविधाते किल कथंचित्प्राणवधो न भवतीति हिंस्थानामिति विशेषणं विहिंसाया उ-18 |क्तमथवा हिंसा विहिंसा चैकैवेह ग्राह्या द्वयोरुपादानेऽपि बहुसमत्वादिति, अथवा हिंसनशीलो हिंस्रः-प्रमत्तः |'जो होइ अप्पमत्तो अहिंसओ हिंसओ इयरो'त्ति यो भवत्यप्रमत्तोऽहिंसको हिंसक इतरः] वचनात् तस्कृता विशेषवती हिंसा हिंस्रविहिंसा ४, तथा 'अकिच्चं वत्ति तथा-तेनैव प्रकारेण हिंस्यविषयमेवेत्यर्थः, अकृत्यं च Vil-अकरणीयं च, चशब्द एकार्थिकसमुचयाः ५, घातना मारणा च प्रतीते, चकारः समुच्चयार्थ एव ३-७, 'वह 'त्ति हननं ८ 'उद्दवण'त्ति उपद्रवणमपद्रवणं वा ९'तिवायणा येति त्रयाणां-मनोवाकायानामथवा त्रिभ्यो प्राणवधस्य त्रिंशत्-नामानि ~212~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy