SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्क न्ध : [१], -----------------------अध्य यन [१] ----------------------- मलं [१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: SARKARME १आश्रये वधस्वरूपं प्रश्नव्याक Sil[मरणभयं च भयानां] 'बीहणउति भापयति-भयवन्तं करोतीति भापनका, त्रासः-आकस्मिकं भयं अक्रमोर०श्रीअ- स्पन्नशरीरकम्पमनाक्षोभादिलिङ्गि तत्कारकत्वाासनका,'अणजे तिनन्यायोपेत इत्यन्याय्यः, उद्वेजनक:-चित्त- भयदेव विठवकारी उद्वेगकर इत्यर्थः, चकारः समुच्चये, 'निरवयक्खो'त्ति निर्गताऽपेक्षा-परमाणविषया वा परलोकादिविष-IN वृत्तिः या वा यस्मिन्नसौ निरपेक्षः निरवकासो वा, निर्गतोधात्-श्रुतचारित्रलक्षणादिति निर्धमः, निर्गतः पिपासा या वध्यं प्रति स्नेहरूपाया इति निपिपासः, निर्गता.करुणा-दया यस्मादसौ निष्करुणः, निरयो-नरकः स एव द्र ॥५॥ Pावासो निरयवासस्तत्र गमनं निरयवासगमनं तदेव निधनं-पर्यवसानं यस्य स निरयवासगमननिधनः त फल इत्यर्थः, मोहो-मूढता महाभयं-अतिभीतिः तयोः प्रकर्षक:-प्रवर्तको यः स मोहमहाभयप्रकर्षक:, कचि-5 मोहमहाभयप्रवईक इति पाठः, 'मरणावमनस्सो'त्ति मरणेन हेतुना वैमनस्य-दैन्यं देहिनां यस्मात् स मरणवैमनस्यः । प्रथम-आद्यं मृषावादादिद्वारापेक्षया अधर्मद्वार-आश्रवद्वारमित्यर्थः । तदेवमियता विशेषणसमुदायेन यादृशः प्राणिवध इति द्वारमभिहितं, अधुना यन्नामेतिद्वारमभिधातुमाह तस्स य नामाणि इमाणि गोण्णाणि होति तीसं, तंजहा-पाणवह १ उम्मूलणा सरीराओ २ अधीसंभो ३ हिंसविहिंसा ४ तहा अकिच्चं च ५ घायणा ६ मारणा य ७ वहणा ८ उद्दवणा ९ तिवायणा य १० आरंभसमारंभो ११ आउयकम्मरसुवद्दवो भेयणिवणगालणा य संवट्टगसंखेको १२ म १३ असंजमो १४ कडगमद्दणं १५ बोरमण १६ परभवसंकामकारओ १७ दुग्गतिप्पवाओ १८ पावकोवो य १९ पाय R CRER | प्राणवधस्य त्रिंशत्-नामानि ~211
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy