SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ आगम (१०) भाग-[१३] “भाग-१३ “प्रश्नव्याकरणदशा” - अंगसूत्र-१० (मूलं+वृत्ति:) श्रुतस्क न्ध : [१], ............----------- अध्य यनं [१] ----------------------- मलं [२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१०], अंगसूत्र- [१०] "प्रश्नव्याकरणदशा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: जनानि प्रश्नव्याक-णिगतगुणानां हिंसकजीवचारित्रगुणानां वा विराधना-खण्ड ना इत्यर्थः, इतिशब्द उपदर्शने, अपिचेति । र० श्रीअ-1 समुचये इति ३० । 'तस्से'त्यादि प्राणिवधनाम्नां निगमनवाक्यं 'एवमाईणि'सि आदिशब्दोऽत्र प्रकारार्थों वधकवभयदेवायदाह-"सामीप्येऽथ व्यवस्थायां, प्रकारेऽवयवे तथा । चतुर्वर्धेषु मेधावी, आदिशब्दं तु लक्षये-११॥" ध्यप्रयोवृत्तिः । दिति । तान्येवमादीनि-एवंप्रकाराण्युक्तस्वरूपाणीत्यर्थः नामान्येव नामधेयानि भवन्ति, त्रिंशत्माणिवधस्य कलुषस्य-पापस्य कटुकफलदेशकानि-असुन्दरकार्योपदर्शकानि यथार्थत्वात्तेषामिति । तदियता यन्नामेत्यु-टू सू०३ ॥७॥ क्तमय गाथोक्तद्वारनिर्देशक्रमागतं यथा च कृत इत्येतदुपदर्शयति, तत्र च प्राणिवधकारणप्रकारे प्राणिवधकर्तृणामसंयतत्वादयो धर्मा जलचरादयो वध्याः तथाविधमांसादीनि प्रयोजनानि च अवतरन्ति एतन्निष्पन्न-5 त्वात् प्राणवधप्रकारस्येति तानि क्रमेण दर्शयितुमाह तं च पुण फरेंति केई पावा असंजया अविरया अणिहयपरिणामदुप्पयोगी पाणवहं भयंकरं बहुविहं बहुप्पगारं परदुक्खुप्पायणप्पसत्ता इमहिं तसथावरहिं जीवहिं पडिणि विट्ठा, कि ते, पाठीणतिमितिमिगिलअणेगझसविविहजातिमंदुकदुविहकच्छभणकमगरदुविहगाहादिलिवेढयमदुयसीमागारपुलयसुंसुमारबहुप्पगाराजलयरविहाणाकते य एवमादी, कुरंगरुरुसरभचमरसंबरहुरब्भससयपसबगोणसरोहियहयगयखरकरभखग्गवानरगवयविगसियालकोलमजारकोलसुणकसिरियंदलगावत्तकोतियगोकण्णमियमहिसविग्घछगलदीवियासाणतरच्छ अच्छम्भल्लसलसीहचिल्ललचउप्पयविहाणाकए य एवमादी, अयगरगोणसवराहिम 4-- SARERatunintentiational Wianasurary.orm | प्राणवधस्य त्रिंशत्-नामानि ~215~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy