________________
आगम
(९)
प्रत
सूत्रांक [ ५, ६ ]
दीप
अनुक्रम
[१२,१३]
भाग [१३] “अनुत्तरोपपातिकदशा ” – अंगसूत्र- ९ (मूलं + वृत्तिः)
अध्ययनं [१-१०]
मूलं [ ५६ ]
वर्ग: [३], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[९], अंगसूत्र-[९] "अनुत्तरोपपातिकदशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
हिति ?, गोपमा ! महाविदेहे वासे सिज्झिहिति ५ । तं एवं खलु अंबू । समणेणं जाव संपत्तेर्ण परमस्स अजायणस्स अयमट्ठे पत्ते । (सूत्रं ५) पढमं अम्झयणं समत्तं ॥ जति णं भंते । उक्खेवओ एवं खलु जंबू ! तेर्ण कालेणं तेणं समएणं कामंदीए नगरीए भद्दाणामं सत्यवाही परिवसति अड्डा, तीसे णं भद्दाए सत्थवाहीए पुत्ते सुणक्खते णामं दारए होत्या अहीण० जाब सुरूवे पंचधातिपरिक्खित्ते जहा घण्णो तहा बत्तीस दाओ जाव उपिं पासायवडेंसए विहरति, तेणं कालेणं २ समोसरणं जहा धन्नो तहा सुणक्खतेऽवि णिग्गते जहा थावचापुत्तस्स तहा णिक्खमणं जाव अणगारे जाते ईरियासमिते जाब बंभयारी, तते यं से सुणक्खसे अणगारे
जं चेव दिवसं समणस्स भगवतो म० अंतिते मुंडे जाव पव्वतिते तं चैव दिवसं अभिग्गहं तहेब जाब बिलमिव 8 आहारेति संजेमणं जाव विहरति बहिया जणवयविहारं विहरति एकारस अंगाई अहिजति संजमेणं तवसा अप्पाणं भावेमाणे विहरति, तते गं से सुण० ओरालेणं जहा खंदतो तेणं कालेणं २ रायगिहे जगरे गुणसिलए चेतिए सेणिए राया सामी समोसढे परिसा णिग्गता राया णिग्गतो धम्मकहा राया पडिगओ परिसा पडि४ गता, तते णं तस्स सुणक्खत्तस्स अन्नया कयाति पुब्वरत्तावरत्तकालसमयंसि धम्मजा० जहा संदयस्स बहू वासा परियातो गोतमपुच्छा तहेब कहेति जाव सव्वगसिद्धे घिमाणे देवे उववण्णे तेतीसं सागरोबसाई ढिली पण्णत्ता, से णं भंते० ! महाविदेहे सिज्झिहिति । एवं सुणक्खत्तगमेणं सेसावि अट्ठ भाणियव्वा, जवरं 5. आणुपुब्बीए दोन्नि रायगिहे दोन्नि साएए दोन्नि वाणियग्गामे नवमो हत्थिणपुरे दसमो रायगिहे नवण्हं भहाओ
Education in
~199~
ra