________________
आगम
(९)
भाग [१३] “अनुत्तरोपपातिकदशा” - अंगसूत्र-९ (मूलं+वृत्ति:)
वर्ग: [३], --------------------- अध्य यनं [१-१०] --------------------- मूलं [६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[९], अंगसूत्र-[९] "अनुत्तरोपपातिकदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
अन्तकर- शापतिः
बगे यान. गोरख. सुनक्षत्रा
॥८॥
प्रत सूत्रांक
जणणीओ नवण्हवि बत्तीसओ दाओ नवण्हं निक्खमणं थावञ्चापुत्तस्स सरिसं वेहल्लस्स पिया करेति छम्मासा 8 वेहल्लते नव धपणे सेसाणं यह वासा मासं संलेहणा सब्वट्ठसिद्धे महाविदेहे सिज्मणा एवं खलु जंबू! समणेणं भगवता महावीरेणं आइगरेणं तित्थगरेणं सयंसंबुद्धेणं लोगनाहेणं लोगप्पदीवेणं लोगपज्जोयगरेणं अभयदएणं सरणदएणं चक्खुदएणं मग्गदएणं धम्मदएणं धम्मदेसएणं धम्मवरचाउरंतचक्रवट्टिणा अप्पडिहयवरनाणदंसणधरेणं जिणेणं जाणएणं बुद्धेणं बोहएणं मोकेणं मोयएणं तिनेणं तारयेणं सिवमयलमरुयमणतमक्खयमवावाहमपुणरावत्तयं सिद्धिगतिनामधेयं ठाणं संपत्तेणं अणुत्तरोववाइयदसाणं तबस्स वग्गरस अयमढे पन्नसे (सूत्र [५) अणुत्तरोववाइयदसातो समसातो॥ ॥ अणुत्तरोववाइयदसाणामं सुत्तं नवममंगं समतं ॥९॥ श्रीरस्तु ॥
पं. १९२ ॥ अनुत्तरोपपातिकारूपनवमाङ्गप्रदेशविवरणं समाप्तमिति ॥ शब्दाः केचन नार्थतोऽत्र विदिताः केचित्तु पर्यायतः, सूत्रार्थानुगतेः सम्म भणतो यज्जातमागःपदम् । वृत्तावत्र तकत् जिनेश्वरवचोभाषाविधौ कोविदः, संशोध्यं विहितादरैर्जिनमतोपेक्षा यतो न क्षमा ॥ १ ॥ प्रत्यक्षरं निरूप्यास्य, ग्रन्थमानं विनिश्चितम् । द्वाविंशतिशतमिति, चतुर्णा वृत्तिसङ्ख्यया ॥ २ ॥ श्रीरस्तु ।।
6.*
अनुक्रम [१३]
इति श्रीमदभयदेवसूरिवर्यविहितवृत्तियुता अनुत्तरोपपातिकदशाः समाप्ताः॥
EarPranaamyam umom
K
a
urary.orm
भाग
अनुत्तरोपपातिकदशा-अंगसूत्र- [९] मूलं एवं अभयदेवसूरिजी रचिता टीका परिसमाप्ता:
मूल संशोधकः सम्पादकश्च पूज्य आनंदसागरसूरीश्वरजी महाराज साहेब किंचित् वैशिष्ट्य समर्पितेन सह पुन: संकलनकर्ता मुनि दीपरत्नसागरजी [M.Com., M.Ed., Ph.D. श्रुतमहर्षि) ।
~200~