________________
आगम
(९)
भाग [१३] “अनुत्तरोपपातिकदशा " - अंगसूत्र-९ (मूलं+वृत्ति:)
वर्ग: [३], --------------------- अध्ययनं [१-१०] --------------------- मूलं [४,५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[९], अंगसूत्र-[९] "अनुत्तरोपपातिकदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
धन्यान
सूत्रांक [४, ५]
तानतिर्ध
दीप अनुक्रम [११,१२]
अन्तकद- बहते जाव बिलमिव जाव आहारेति, धण्णस्स णं अणगारस्स पादाणं सरीरवन्नओ सब्यो जाब उवसोभेमाणे : शाः पतिः २चिट्ठति, से तेणगुणं सेणिया! एवं वुचति-इमासिं चउदसण्हं साहस्सीणं धण्णे अणगारे महादुक्करकारए महा
|४|| निवरतराए चेव, तते णं से सेणिए राया समणस्स भगवतो महावीरस्स अंतिए एयमह सोचा णिसम्म हट-IA ॥७॥
तुट्ठ० समण भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेति २ वंदति नमसति २ जेणेव धन्ने अणगारे - तेणेव उवागच्छति २ धन्नं अणगारं तिक्खुत्तो आयाहिणफ्याहिणं करेति २ वदति णमंसति २ एवं वयासी-ध
श्रेणिकछण्णेऽसि णं तुमं देवाणु सुपुण्णे सुकयत्थे कयलक्खणे सुलद्धे ण देवाणुप्पिया! तव माणुस्सए जम्मजीविय-2 फिलेत्तिकद्दु बंदति णमंसति २ जेणेव समणे० तेणेव उवागच्छति र समणं भगवं महावीरं तिक्खुत्तो वदति णम
न्यस्य मू.४ सति २ जामेव दिसं पाउन्भूते तामेव दिसि पडिगए (सूत्रं ४)तएणं तस्स घण्णस्स अगगारस्स अन्नया क-16
संलेखनायाति पुश्वरत्तावरत्तकाले धम्मजागरियं० इमेयारूवे अन्भस्थिते ५एवं खलु अहं इमेणं ओरालेणं जहा खंदओ राधने सू.५ तिहेब चिंता भापुच्छणं थेरेहिं सद्धिं विउलं दुरूहंति मासिया सलेहणा नवमास परियातो जाब कालमासे
कालं किच्चा उड़े चंदिमजाव णव य मेविजविमाणपत्थडे इंदूरं वीतीवतित्ता सव्वट्ठसिद्धे विमाणे देवत्साए उनबन्ने, थेरा तहेव उयरंति जाव इमे से आयारभंडए, भंतेत्ति भगवं गोतमे तहेच पुच्छति जहा खंदयस्स |M भगवं वागरेति जाव सम्वट्ठसिद्धे विमाणे उबवण्णे । धण्णस्स णं भंते ! देवरस केवतियं कालं ठिती पपणत्ता, गोतमा ! तेत्तीसं सागरोवमाई ठिती पन्नत्ता । से णं भंते ! ततो देवलोगाओ कहिं गच्छिहिति कहिं उववजि
Saintairatininal
FarPranaamsamummony
धन्य अनगार - कथा
~198~