________________
आगम
(९)
भाग [१३] “अनुत्तरोपपातिकदशा " - अंगसूत्र-९ (मूलं+वृत्तिः )
वर्ग: [३], --------------------- अध्ययनं [१-१०] ----------- -------- मूलं [३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[९], अंगसूत्र-९] "अनुत्तरोपपातिकदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[३, ४]
घडीए पव्वादवदणकमले उन्भडघडामुहे उन्बुडणयणकोसे जीवं जीवेणं गच्छति जीवं जीवेणं चिट्ठति भासं ३ भासिस्सामीति गिलाति ३ से जहा णामते इंगालसगडियाति वा जहा खंदओ तहा जाव हुयासणे इव भासरासिपलिच्छन्ने तवेणं तेएणं तवतेयसिरीए उवसोभेमाणे २चिट्ठति । (सूत्रं ३) तेणं कालेणं २ रायगिहे
गरे गुणसिलए चेतिते सेणिए राया, तेणं कालेणं२ समणे भगवं महावीरे समोसढे परिसा णिग्गया सेणिते नि० धम्मक० परिसा पडिगया, तते णं से सेणिए राया समणस्स० ३ अंतिए धम्म सोचा निसम्म समणं भगवं महावीरं वंदति णमंसति २ एवं वयासी-इमासि णं भंते ! इंदभूतिपामोक्खाणं चोदसण्हं समणसाहस्सीणं कतिरे अणगारे महादुक्करकारए चेव महाणिजरतराए चेव?, एवं खलु सेणिया! इमासिं इंदभूतिपामोक्खाणं चोदसण्हं समणसाहस्सीणं धन्ने अणगारे महादुकरकारए चेव महाणिज्जरतराए चेव, से केण?णं भंते! एवं वुचति इमार्सि जाव साहस्सीणं धन्ने अणगारे महादुक्करकारए चेव महाणिजर०, एवं खलु " सेणिया! तेणं कालेणं तेणं समएणं काकंदी नाम नगरी होत्था उप्पिं पासायवडिंसए विहरति, तते णं अहं अन्नया कदाति पुवाणुपुब्बीए चरमाणे गामाणुगाम इतिजमाणे जेणेव काकंदी णगरी जेणेव सहसंबवणे ,
जाणे तेणेव उवागते अहापडिरूवं उग्गहं उ०२ संजमे जाव विहरामि, परिसा निग्गता, तहेव जाव पPI १ 'उन्भडघडामुहेति उद्भट-विकरालं क्षीणप्रायदशनच्छदत्वाद् घटकस्येव मुखं यस्य स तथा 'उबुडुनयणकोसे'त्ति 'उम्बुद्धत्ति अन्तः
प्रदेशितौ नयनकोशौ-लोचनकोशको यस्य स तथा 'जीवं जीवेण गच्छति' जीववीर्येण नतु शरीरवीर्येणेत्यर्थः, शेषमन्तकृतदशाङ्गवदिति ॥
4-5256*324%95
गाथा
दीप अनुक्रम [७-१०,
-63
Payalaasaramorg
धन्य अनगार - कथा
~197