SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ आगम (९) भाग [१३] “अनुत्तरोपपातिकदशा” - अंगसूत्र-९ (मूलं+वृत्ति:) वर्ग: [३], --------------------- अध्ययनं [१-१०] --------------------- मूलं [३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[९], अंगसूत्र-९] "अनुत्तरोपपातिकदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: में प्रत सूत्रांक गाथा अन्तकृद्द-1 अहीण भन्नति चम्मच्छिरसाए पण्णायइत्ति भन्नति, धन्ने णं अणगारे णं सुक्केणं भुक्खेणं पातजंघोरुणा वि-18 शाः वृत्तिः गततडिकरालेणं कडिकडाहेण पिट्टमवस्सिएणं उदरभायणेणं जोइजमाणेहिं पांसुलिकडएहिं अक्खमुत्त-18 मालाति वा गणिजमालाति वा गणेजमाणेहिं पिट्टिकरंडगसंधीहिं गंगातरगंभूएणं उरकडगदेसभाएणं सुकसप्पसमाणाहिं बाहाहि सिढिलकडालीविव चलंतेहि य अग्गहत्थेहिं कंपणवातिओविव वेवमाणीए सीस धन्ने णमित्यादि, धन्योऽनगारो शंकारौ वाक्यालकारार्थी किंभूतः!-शुष्केण मांसाद्यभावात् 'भुखणति बुभुक्षायोगात् लक्षण पादजलोरुणाऽवयवजातेन लक्षित इति गम्यते, समाहारद्वन्द्वश्चायमिति, तथा 'विगयतडिकरालेणं कडिकडाहेण ति विकृतं-बीभरत तच | तत्तटी'-पार्थेषु कराल-उन्नतं क्षीणमांसतयोन्नतास्थिकत्वात् विकटतटीकरालं तेन कटी एव कटाई-कच्छपपृष्ठं भाजनविशेषो वा कटीकटाहं | तेन लक्षित इति गम्यते, एवं सर्वशापि, 'पिढमवस्तिएणं ति पृष्ठ-पश्चाद्भागमवाश्रितेन-तत्र लग्नेन यकृतप्पीहादीनामपि क्षीणत्वात् , उदरमेव भाजनं क्षाममध्यत्वात् उदरभाजनं तेन 'जोइज्जमाणेहि ति निर्मासतया दृश्यमानैः 'पांसुलिकडएहिँति पास्थिकटकैः, कटकता च तेषां । वलयाकारत्वात् 'मक्खसुत्तमालेतिबत्ति अक्षाः फलविशेषास्तेषां सम्बन्धिनी सूत्रप्रतिबद्धा माला-आवली या सा तथा सैव गण्यमाननिर्मासतयाऽतिव्यक्तत्वात् , पृष्ठकरण्डकसन्धिमिरिति प्रतीतं, तथा गङ्गातरङ्गभूतेन-गङ्गाकल्लोलकल्पेन परिदृश्यमानास्थिकत्वात् उदर एव कटकस्य-वंशदलमयस्य देशभागो-विभाग इति वाक्यमतस्तेन, तथा शुष्कसर्पसमानाभ्यां बाहुभ्यां 'सिढिलकडालीविव' कटालिका-अश्वानां मुखसंयमनोपकरणविशेषो लोहमयस्तद्वलम्बमानाभ्यामग्रहस्ताभ्यां बाहोरप्रभूताभ्यां शयाभ्यामित्यर्थः 'कंपणवाइओ इवत्ति' कम्पनबातिकः कम्पनचायुरोगवान् 'वेवमाणीए'ति वेपमानया कम्पमानया शीर्षव्या-शिरःकटिकया लक्षितः प्रम्लानवदनफमलः प्रतीतम् . REscalinanda दीप अनुक्रम [७-१०] ॥५॥ For Pare धन्य अनगार - कथा ~196~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy