________________
आगम
(९)
भाग [१३] “अनुत्तरोपपातिकदशा " - अंगसूत्र-९ (मूलं+वृत्तिः )
वर्ग: [३], --------------------- अध्ययनं [१-१०] --------------------- मूलं [३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[९], अंगसूत्र-९] "अनुत्तरोपपातिकदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
गाथा
से जहा. वडपत्तेइ वा पलासपत्तेइ वा सागपत्तेति वा एवामेव०, धन्नस्स नासाए. से जहा. अंबगपेसियाति
वा अंबाडगपेसियाति वा मातुलुंगपेसियाति वा तरुणिया एवामेव०, धन्नस्स अच्छीणं से जहा वीणाण्डेिति 131वा बद्धीसगछिडेति वा पाभातियतारिगा इ वा एवामेव०, धन्नस्स कपणाणं से जहा० मुलाछल्लियाति वा
वालंका कारल्लयच्छल्लियाति वा एवामेव०, धन्नस्स सीसस्स से जहा० तरुणगलाउएति वा तरुणगएलालयत्ति वा सिण्हालएति वा तरुणए जाव चिट्ठति एवामेव०, धन्नस्स अणगारस्स सीसं सुकं.लुक्खं णिम्मंसं अद्विचम्मच्छिरत्ताए पन्नायति नो चेव णं मंससोणियत्ताए, एवं सब्वत्थ, णवरं उदरभायणकन्नजीहा उट्ठा एएसि
१ अम्बालक-फलविशेषो मातुलुङ्ग-बीजपूरकमिति, वीणाछिडे'त्ति वीणारन्ध्र वद्धीसगच्छिद्रेइ बत्ति वद्वीसको-वाद्यविशेषः 'पासाइयतारिगाइवत्ति प्रभातसमये तारिका-ज्योतिः ऋक्षमित्यर्थः सा हि स्तोकतेजोमयी भवतीति तया लोचनमुपमितमिति, पाठान्तरेण प्राभातिकतारा इति २ 'मूलाछलीइन वत्ति मूलकः-कन्दविशेषस्तस्य छली-वक् सा हि प्रतला भवतीति तयोरुपमान कर्णयोः कृतं, 'वालुकछली बालक-चिर्भर्ट कारेल्लाछल्ली तिर कारेलकं वल्लीविशेषफलमिति, कचिच्च नीतिपदं दृश्यते न चावगम्यते, 'धण्णस्स सीस'त्ति 'धण्णस्स णं अणगारस्स सीसस्त अयमेयारूवे तवरूबलावण्णे | होत्था' 'तरुणगलाउए वत्ति तरुणकं-कोमलं 'लाउयं' अलाबु तुम्बकमित्यर्थः 'तरुणगएलालुयत्ति आवक-कन्दविशेषः तथानेकप्रकारमिति | विशेषपरिग्रहार्थमेलालुकमित्युक्तं 'सिण्हाएइ वत्ति तिस्तालकं फलविशेषो यत्सेफालकमिति लोके प्रतीतं तच तरुणं यावत्करणात् 'छिन्नमुण्हे दिण्णं सुक्कं समाणं मिलायमाणं चिट्ठइति दृश्यम् 'एव'त्ति एवामेव धण्णस्त अणगारस्स सीसं सुकं लुक्खं निम्मंसं अद्विचम्मछिरचाए पन्चायति नो बणं मंससोणियत्ताए'त्ति, अयमप्यालापकः प्रत्यङ्गवर्णके दृश्यो नवरमुदरभाजनकर्णजिलौष्ठवर्णकेष्वस्तीति पदं न भण्यते अपि तु चम्मछिराए पग्णायइ'त्ति वक्तव्यमिति, पादाभ्यामारभ्य मस्तकं यावद्वर्णितो धन्यकमुनिः । पुनस्तथैव प्रकारान्तरेण तं वर्णयन्नाह
दीप अनुक्रम [७-१०]
SANEmirahini
manoranorm
धन्य अनगार - कथा
~195