SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ आगम (९) भाग [१३] “अनुत्तरोपपातिकदशा ” - अंगसूत्र-९ (मूलं+वृत्ति:) वर्ग: [३], --------------------- अध्ययनं [१-१०] ----------- -------- मूलं [३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[९], अंगसूत्र-[९] "अनुत्तरोपपातिकदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक ३ वर्ग धन्यानगारव. गाथा अन्तकद्द- 1वयाथलीति वा, एवामेव०, धन्नस्स उरकडयस्स अय० से जहा. चित्तकट्टरेति वा वियणपत्तेत्ति वा तालियंट- शाः वृत्तिः पत्तेति वा एचामेव०, धनस्स बाहाणं० से जहाणामते सेमिसंगलियाति वा वाहायासंगलियाति वा अगस्थि- यसंगलियाति वा एवामेव०, धन्नस्स हत्थाणं० से जहा सुक्कगणियाति वा वडपत्तेति वा पलासपत्तेति वा. एवमेव०, धनस्स हत्थंगुलियाणं० से जहा० कलायसंगलियाति वा मुग्ग० मास० तरुणिया छिन्ना आयवे दिना| सुक्का समाणी एवामेव०, धन्नस्स गीवाए से जहा० करगगीवाति वा कुंडियागीवाति वा उच्चट्ठवणतेति वा एवामेव०, धन्नस्सण हेणुआए से जहा. लाउयफलेति वा हकुवफलेति वा अंबगहियाति वा एवामेव०, धनस्स, उट्ठाणं से जहा सुफजलोयाति वा सिलेसगुलियाति वा अलत्तगगुलियाति वा एवामेव०, धण्णस्स जिम्भाए018 १'उरकडयस्स'त्ति उरो-हृदयं तदेव कटकमुरःकटकं तस्य 'चित्तकहरेइ वत्ति इह चित्तशब्देन किलिक्षादिकं वस्तु किश्चिदुच्यते तस्य कई-15 | खण्डं तथा 'वीपणपत्ते'त्ति व्यजनक-वंशादिदलमयं वायूदीरणं तदेव पत्रमिव पत्रं व्यजनपत्रं 'तालियंटपत्तेति ति तालगृन्तपत्र-व्यजनपत्रविशेषः.* एभिश्चोपमानमुरसः प्रतलतयेति २ 'समिसंगलिय'त्ति शमी-वृक्षविशेषस्तस्य सङ्गलिका-फलिका, एवं बाहाया अगस्थिओ य वृक्षविशेषाविति३ 'मुक्कन्छग-18 Mणिय'त्ति छगणिया-गोमयप्रतरः वटपत्रपलाशपत्रे प्रतीते ४ 'करगीवाइ बत्ति वार्घटिकाग्रीवा कुण्डिका-आलुका उच्चत्यवणएइ बत्ति उच्चस्थापनकम् एभित्रिभिरुपमानैत्रीवायाः कशतोक्केति, ५ 'हणुयाए'ति चिबुकस्य 'लाउयफलेइ बत्ति अलाबुफलं-तुम्बिनीफलं-'हकुवफले'त्ति हकुवी-वनस्पतिविशेषस्तस्य फलमिति 'अंबगद्वियाइ बत्ति आम्रकस्य-फलविशेषस्वास्थीनि-मज्जा आतपे दत्तानि शुष्कानीत्यादि सर्वमनुसतव्यं ६ 'मुक्कजलोयाइ बत्ति जलौका-दीन्द्रियजलजन्तुविशेषः 'सिलेसगुलिय'त्ति श्लेष्मणो गुटिका 'अलत्तगुलिय'ति अलक्तको-आक्षारसः, एतानि हि वस्तूनि शुष्कानि विछायानि सङ्कोचवन्ति भवन्तीति ओष्ठोपमानतयोक्तानि, जिवावर्णकः प्रतीतः, 'अंबगपेसियत्ति आनं-प्रतीतं तस्य पेशिका-खण्डम् 14 MEaratinni दीप अनुक्रम [७-१०] ॥५॥ N INwunmarary.org धन्य अनगार - कथा ~194~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy