________________
आगम
(९)
भाग [१३] “अनुत्तरोपपातिकदशा " - अंगसूत्र-९ (मूलं+वृत्तिः )
वर्ग: [३], --------------------- अध्ययनं [१-१०] -------- -------- मूलं [३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[९], अंगसूत्र-९] "अनुत्तरोपपातिकदशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
गाथा
चिट्ठति एवामेव धनरस उरू जाव सोणियसाए, धन्नस्स कडिपत्सस्स इमेयारूवे० से जहा. उट्टपादेति वा जरगग-1 पादेति वा जाय सोणियसाए, धनस्स उदरभायणस्स इमे० से जहा० सुक्कदिएति वा भजणयकभल्लेति वा कट्ठकोलंबएति घा, एषामेव उदरं सुकं, धन पांसुलियकडयाणं इमे से जहा. थासयावलीति वा पाणावलीति वा मुंडावलीति वा, धन्नस्स पिट्टिकरंडयाणं अयमेयासवे से जहा. कन्नावलीति वा गोलावलीति वा
१ 'कडिपत्तस्से'त्ति कटी एव पत्रं--प्रतलत्वेनावयवद्वयरूपतया च सर्गादिवृक्षदलं कटीपत्रं तस्य, पाठान्तरेण कटीपट्टस्य, उष्ट्पाद इति वा, करभचरणो हि भागद्वयरूपोऽनुन्नतश्चाधस्तात् भवतीति तेन पुतप्रदेशस्य साम्य, 'जरम्गपाएति' जरद्वपादः 'उदरभायणस्स'त्ति उदरमेव भाजन |क्षाममध्यभागतया पिठरायुदरभाजनं तस्य २ 'सुक्कदिएति वा' इति शुष्कः-शोषमुपगतो इतिः-चर्ममयजलभाजनविशेषः 'भजणयकभल्ले'त्ति चणकादीनां भर्जन-पाकविशेषापादनं तदर्थ गत्कभल्ल-कपालं घटादिकपरं तत्तथा 'कट्ठकोलंबएति' शाखिशाखानामवनतममं भाजन वा कोलम्ब उच्यते काष्ठस्य कोलम्ब इव काष्ठकोलम्बः परिदृश्यमानावनतहृदयास्थिकत्वात् 'एवामेवोदरं सुकं लुक्वं निर्मस'मित्यादि पूर्ववत् , 'पांसुलिकडयाणं ति पांशुलिकाः-पार्थास्थीनि तासां कटकौ-कटौ पांशुलिकाकटौ तयोः ३ 'थासयावलीइव'चि स्थासका-दर्पणाकृतयः स्फुरकादिषु भवन्ति तेषामुपर्युपरिस्थितानामावली--पद्धतिः स्थासकावली देवकुलामलसारकाकृतिरितिभावः, 'पाणावली इव'त्ति पाणशब्देन भाजनविशेष उच्यते तेषामावली या सा तथा 'मुंडाबलि'त्ति वा मुण्डा:-स्थाणुविशेषा येषु महिषीवाटादौ परिघाः परिक्षिप्यन्ते तेषां निरंतरव्यवस्थितानामावली-1 | पतियो सा तथा, तथा 'पिट्टकरंडयाणं ति पृष्ठवंशाभ्युन्नतप्रदेशानः ४ 'कन्नावली'ति कर्णा मुकुटादीनां तेषामावली-संहति सा तथा गोलावली'ति गोलका-वर्तुलाः पापाणादिमयाः 'बट्टय'त्ति वर्तका जत्वादिमया बालरमणकविशेषाः 'एवामेवे' त्यादि पूर्ववत्.
दीप अनुक्रम [७-१०]
REmiratanima
धन्य अनगार - कथा
~193~