SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ आगम (८) भाग [१३] “अन्तकृद्दशा” – अंगसूत्र-८ (मूलं+वृत्ति:) वर्ग: [८], ----------------------- अध्य यन [६, ७] ---------------------- मूलं [२२, २३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [८, अंगसूत्र- [८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: B4% प्रत सूत्रांक [२२,२३] चउत्थं करेति २ विगतिवज्ज पारेति २ जहा रयणावलीए तहा एत्थवि चत्तारि परिवाडीतो पारणा तहेव, चउण्हं कालो संवच्छरो मासो दस य दिवसा सेसं तहेव जाव सिद्धा निक्खेवो अज्झयणं (सू०२२) एवं वीरकण्हावि नवरं महालयं सव्वतोभदं तवोकम्म उवसंप०विहरति, तंजहा-चउत्थं करेति २ सब्व-13 कामगुणियं पारेति २ छटुं करेति २ सव्वका०२ अट्ठमं करेति २ सब्ब० २ दसम २ सब्वका०२ दुवालसमं २ सब्ब०२चोदस २ सव्व०२ सोलसमं २ सव्वकाम० २ दसम २ स०२ दुवाल २ सच.२ चउदसं २ 8 सव्व.२ सोलसं २ सव्व०२चउत्थं २ सब्ब०२ छटुं२ सब्ब० २ अट्ठम २ सब्ब०२सोलसं २ सब्ब०२ दचउत्थं २ सव्व०२ छटुं २ सय०२ अट्ठमं२ सब्व०२दसमं २ सच०२ दुवाल २ सव्व०२चोइस०८ २ सच्च०२ अट्ठमं २ सव्व०२ दसमं करेइ २ सव्व०२ दुवालसं २ सब्ब० २ चोदसमं २ सब्ब०२ सोलसमं २ सव्व०२ चउत्थं २ सब्ब०२ छ8२ सव्व०२ चोदस. २सव्व०२ सोलसमं क०२ सम्ब०२ चउत्थं क.२ सन्च०२ ण्टुं क०२ अट्ठमं २ सव्व०२ दसमं२ सम्ब०२ दुचाल० २ सब्ब०२ण्टुं २ १एवं महासर्वतोभद्राऽपि, नवरमेकादयः सप्तान्ता उपवासास्तस्पा, स्थापनोपायगाथा--"एगाती सत्तंते ठविउ मझं तु आइमणुपंति । सेसे कमसो ठविउं जाण महासन्वओभई ॥ १॥" इह षण्णवतिशतं तपोदिनाना एकोनपश्चाशन पारणकदिनानि | ततोऽस्या द्वेशते पश्चचत्वारिंशदधिके दिनानां भवति, इत्येवमेकस्यां परिपाट्यां, चत्तसृषु श्वेतदेव चतुर्गुणमिति । दीप अनुक्रम [५५,५६]] AKAKKARSA REnicatrina Winmurary.au वीरकृष्णाराणी-तस्या सर्वतोभद्रप्रतिमाया: वर्णनं ~178~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy