________________
आगम
(८)
भाग [१३] “अन्तकृद्दशा” – अंगसूत्र-८ (मूलं+वृत्ति:)
वर्ग: [८], ------------------------ अध्य यनं [७, ८] ---------------------- मूलं [२३, २४] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [८], अंगसूत्र- [८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
अन्तकृद्द
प्रत सूत्रांक [२३,२४]
दीप अनुक्रम [५६,५७]
सब्बका०२ अट्ठम २ सम्बकाम २ दसम २ सव०२ दुवाल०२ सब्ब. २ चोदसमं २ सव्व.
२ वणे सोलसमं सव०२ चउत्थं २ सब्बकाम २ दुवाल०२ सब्बकाम०२ चोद्दसम २ सब्ब० २ सोलसमं क रणासबकाम०२चउत्थं २ सब्ब० २९२ सव्व.२ अट्ठमं २ सब्वकाम०२ दसमं २ एकेकाए लयाए अह ममासा पंच य दिवसा चउण्हं दो बासा अट्ठ मासा वीस दिवसा सेसं तहेव जाव सिद्धा। (सू०२३) एवं
हासर्वतोरामकण्हावि नवरंभहोत्तरपडिमं उपसंपजित्ताणं विहरति तं-दुवालसमं करेति २ सब्वकाम०२ चोद्द
| भद्रावर्ण
रामकृव १ भद्रोत्तरप्रतिमायाः स्थापनोपावगाथेयं-"पंचादीय नवते ठविउं मनं तु आविमणुपति । सेसे कमसो |
षणाध्य.८ ४५.६/ २२ ठबिउं जाण भदोत्तर खुई ॥१॥" इह पञ्चसप्तत्यधिकं शतं तपोदिनानां पञ्चविंशतिस्तु पारणकदिनानां, एवं |
भद्रोत्तराHशतद्वयं द्विनानामेकस्यां परिपाट्या भवति, तच्चतुष्टये खेतदेव चतुर्गुणमिति । वाचनान्तरे प्रतिमात्रयस्थ लक्ष-|
Pा वर्ण. ज णगाथा उपलभ्यन्ते, यथा-आई दोण्ह चतुत्थं आई भदोत्तराए धारसमं । बारसमं सोलसमं बीसतिमं|
सू०२३२३४५व चेव चरिमाई॥१॥" आविः-प्रथमं तपः द्वयो:-क्षुद्रसर्वतोभद्रमहासर्वतोभद्रयोः प्रतिमयोश्चतुर्थ-एकोपवासः,
२४ तथा आदि:-आर्थ तपोभनोत्तरायां-तृतीयप्रतिमायां द्वादश-उपवासपञ्चक, ततः कामेण द्वादर्श-उपवासपाक षोडश-उपवाससप्तकं विंशतितमं चैव-उपवासनवकम्', एवं च चरमानि सर्वान्तिमतपांसि शेषाणि तु क्रमेण स्थाप्यन्त इति तपस्त्रयेऽपि
॥३०॥ प्रथमपङ्गिरचनेति । अथ द्वितीयाविपरिषनार्थमाह-पढमं तइयं तो जाव चरिमयं ऊणभाई उ पूरे । पंच य परिवाडीओ खुङगभहु
महासर्वतोभद्रा
REarathinimirmanana
Punaturary.com
वीरकृष्णाराणी-तस्या सर्वतोभद्रप्रतिमाया: वर्णनं
~179~