SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ आगम (c) प्रत सूत्रांक [२२] दीप अनुक्रम अन्तकृद्दशाने ॥ २९ ॥ भाग [१३] "अन्तकृद्दशा" अंगसूत्र-८ (मूलं + वृत्तिः) अध्ययनं [6] मूलं [२२] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [C] अंगसूत्र- [८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः aut: [4]. Eaton - यणा (सू० २१) एवं महाकण्हावि णवरं खुड्डागं सम्बओभद्दं पडिमं उवसंपजित्ताणं विहरति, चस्थं करेति २ सव्वकामगुणियं पारेति सव्वकामगुणियं पारेसा छ करेति छ करेत्ता सव्वकाम० २ अट्टमं २ सव्वका० २ दसमं २ सयका० २ दुवालसमं २ सव्व० २ अट्टमं २ सव्वका २ दसमं २ सव्वका० २ दुवाल० २ सव्व० २ चत्थं २ सव्वका० २ छ २ सव्वकाम० २ दुवाल २ सव्व० २ च २ सव्व० २ छ २ सव्वकाम० २ अट्टमं २ सव्वका० २ दसमं २ सव्वकाम० २ छ २ सव्व० २ अहम करेति २ सव्वका० २ दसमं २ सव्व० २ दुबालसमं २ सव्वका० २ चत्थं २ सव्वका० २ दसमं २ सव्व० २ दुवाल० २ सव्वकाम० २ चजत्थं २ सव्व० २ छ २ सव्वकाम० २ अम २ सव्वकाम० २ एवं खलु एवं खुड्डागसव्वतोभद्दस्स तवोकम्मस्स पढमं परिवाडिं तिहिं मासेहिं दसहिं दिवसेहिं अहामुतं जाव आराहेत्ता दोचाए परिवाडीए १ 'बुद्धियं सव्वभोभदं पडिमं ति क्षुद्रिका महत्यपेक्षया सर्वतः सर्वासु दिक्षु विदिक्षु च भद्रा - समसयेति सर्वतोभद्रा, तथाहि - एकादीनां पञ्चान्तानामङ्कानां सर्वतोभावात् पञ्चदश पञ्चदश सर्वत्र तस्यां जायन्त इति, स्थापना चेयम्, स्थापनोपायगाथा १/२/३/४/५ -- "एगाई पंचंते ठविडं मज्झं तु आइमणुपतिं । सेसे कमसो ठविडं जाणह उहुसब्बओभदं ॥ १ ॥” इति । तपोदिना - २०५१ नीह पञ्चसप्ततिः, पारणकदिनानि तु पञ्चविंशतिरिति, सर्वाणि दिनानि शतमेकस्यां परिपाट्यां चतसृषु त्वेतदेव चतुर्गुणम् । महाकृष्णाराणी-तस्या सर्वतोभद्रप्रतिमायाः वर्णनं For PaPa Lise Only ~ 177 ~ ८ बर्गे महाकुष्णा० ६ क्षुल्लकसर्वतोभद्रावर्ण० सू० २२ ॥ २९ ॥ Tandbrary or
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy