________________
आगम
(c)
प्रत
सूत्रांक
[२२]
दीप
अनुक्रम
अन्तकृद्दशाने
॥ २९ ॥
भाग [१३] "अन्तकृद्दशा" अंगसूत्र-८ (मूलं + वृत्तिः)
अध्ययनं [6]
मूलं [२२]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र - [C] अंगसूत्र- [८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
aut: [4].
Eaton
-
यणा (सू० २१) एवं महाकण्हावि णवरं खुड्डागं सम्बओभद्दं पडिमं उवसंपजित्ताणं विहरति, चस्थं करेति २ सव्वकामगुणियं पारेति सव्वकामगुणियं पारेसा छ करेति छ करेत्ता सव्वकाम० २ अट्टमं २ सव्वका० २ दसमं २ सयका० २ दुवालसमं २ सव्व० २ अट्टमं २ सव्वका २ दसमं २ सव्वका० २ दुवाल० २ सव्व० २ चत्थं २ सव्वका० २ छ २ सव्वकाम० २ दुवाल २ सव्व० २ च २ सव्व० २ छ २ सव्वकाम० २ अट्टमं २ सव्वका० २ दसमं २ सव्वकाम० २ छ २ सव्व० २ अहम करेति २ सव्वका० २ दसमं २ सव्व० २ दुबालसमं २ सव्वका० २ चत्थं २ सव्वका० २ दसमं २ सव्व० २ दुवाल० २ सव्वकाम० २ चजत्थं २ सव्व० २ छ २ सव्वकाम० २ अम २ सव्वकाम० २ एवं खलु एवं खुड्डागसव्वतोभद्दस्स तवोकम्मस्स पढमं परिवाडिं तिहिं मासेहिं दसहिं दिवसेहिं अहामुतं जाव आराहेत्ता दोचाए परिवाडीए
१ 'बुद्धियं सव्वभोभदं पडिमं ति क्षुद्रिका महत्यपेक्षया सर्वतः सर्वासु दिक्षु विदिक्षु च भद्रा - समसयेति सर्वतोभद्रा, तथाहि - एकादीनां पञ्चान्तानामङ्कानां सर्वतोभावात् पञ्चदश पञ्चदश सर्वत्र तस्यां जायन्त इति, स्थापना चेयम्, स्थापनोपायगाथा १/२/३/४/५ -- "एगाई पंचंते ठविडं मज्झं तु आइमणुपतिं । सेसे कमसो ठविडं जाणह उहुसब्बओभदं ॥ १ ॥” इति । तपोदिना - २०५१ नीह पञ्चसप्ततिः, पारणकदिनानि तु पञ्चविंशतिरिति, सर्वाणि दिनानि शतमेकस्यां परिपाट्यां चतसृषु त्वेतदेव चतुर्गुणम् ।
महाकृष्णाराणी-तस्या सर्वतोभद्रप्रतिमायाः वर्णनं
For PaPa Lise Only
~ 177 ~
८ बर्गे
महाकुष्णा० ६
क्षुल्लकसर्वतोभद्रावर्ण०
सू० २२
॥ २९ ॥
Tandbrary or