________________
आगम
भाग [१३] “अन्तकृद्दशा” – अंगसूत्र-८ (मूलं+वृत्तिः )
वर्ग: [६], ------------------------अध्ययन [३] --------------------- मूलं [१४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [८] अंगसूत्र- [८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [१४]
दीप
आन्तकृद्द- IRI एवं सुर्वसणेवि गा. नवरं वाणियगामे नयरे दूतिपलासते चेइते पंच वासा परियाओ विपुले सिद्धे १०॥ एवं वर्ग शाज पुन्नभद्देवि गा. वाणियगामे नगरे पंच वासा विपुले सिद्धे ११ । एवं सुमणभद्देवि सावत्थीए नग बहुवा- काश्यपा
सपरिसिढे १२ । एवं सुपइटेवि गा० सावत्थीए नगरीए सत्तावीसं वासा परि० विपुले सिद्धे १३ । मेहे ॥२३॥
दोनि४-१४ रायगिहे नगरे बहई वासातिं परिताओ १४ । (सू०१४) तेणं कालेणं २ पोलासपुरे नगरे सिरिवणे उजाणे, अतिमुक्कातत्थ णं पोलासपुरे नगरे विजये नाम राया होत्या, तस्स णं विजयस्स रन्नो सिरी नामं देवी होत्था बनतो, ध्ययन तस्स णं विजयस्स रन्नो पुत्ते सिरीए देवीते असते अतिमुत्ते नाम कुमारे होत्था सूमाले, तेणं कालेणं २ समणे भगवं महाजाव सिरिवणे विहरति, तेणं का०२ समणस्स० जेट्टे अंतेवासी इंदभूती जहा पन्नत्तीए जाब पोलासपुरे नगरे उच्च जाव अडा, इमं च णं अइमुसे कुमारे पहाते जाव विभूसिते बरहिं दारएहि या दारियाहि य डिभएहि य डिभियाहि य कुमारएहि य कुमारियाहि य सद्धिं संपरिबुडे सतो गिहातो पहि-17 निक्खमति, २ जेणेव इवहाणे तेणेव उवागते तेहिं बहहिं दारएहि य ६ संपरिबुडे अभिरममाणे २ विहरति,
तते थे भगवं गोयमे पोलासपुरे नगरे उच्चनीय जाव अडमाणे इंदट्ठाणस्स अदूरसामंतेणं बीतीवधति, तते कणं से अइभुत्ते कुमारे भगवं गोयम अदूरसामंतेणं बीतीवयमाणं पासति २ जेणेव भगवं गोयमे तेणेव उवा
x ॥२३॥ १ अतिमुक्तककथानके किञ्चिलिख्यते---'इंदट्ठाणे'त्ति योन्द्रयष्टिरूट्टींक्रियते ।
अनुक्रम [२८-३८]
5A
Santarata
na
| अतिमुक्तकुमारस्य कथा
~165