________________
आगम (८)
भाग [१३] “अन्तकृद्दशा” – अंगसूत्र-८ (मूलं+वृत्तिः )
वर्ग: [६], ------------------------अध्य यन [३] ----------------------- मूलं [१३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [८] अंगसूत्र- [८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक [१३]
AKAR
अपरितंतजोगी अडति २रायगिहातो नगरातो पडिनिक्खमति र जेणेव गुणसिलए चेतिते जेणेव समणे भगवं महा. जहा गोयमसामी जाव पडिदंसेति २ समणेणं भगवया महा० अब्भणुण्णाते अमुच्छिते ४ चिलमिव पण्णगभूतेणं अप्पाणेणं तमाहारं आहारेति, तते णं समणे० अन्नदा राय० पडि०२ पहिं जण बिहरति, तते णं से अजुणते अणगारे तेणं ओरालेणं पयत्तेणं पग्गहिएणं महाणुभागेणं तवोकम्मेणं अप्पाणं भावेमाणे बहपुपणे छम्मासे सामण्णपरियागं पाउणति, अद्धमासियाए संलेहणाए अप्पाणं झसेति तीसं| भत्ताई अणसणाते छेदेति २ जस्सहाते कीरति जाव सिद्धे ३ (सू०१३) तेणं कालेणं २ रायगिहे नगरे गुणसिलए चेतिते तत्थ णं सेणिए राया कासवे णाम गाहावती परिवसति जहा मंकाती, सोलस वासा परियाओ विपुले सिद्धे ४। एवं खेमतेऽचि गाहावती, नवरं कागंदी नगरी सोलस परिताओ विपुले पब्धए सिद्धे । एवं धितिहरेवि गाहा० कामंदीए १० सोलस वासा परियाओ जाब विपुले सिद्धे । एवं केलासेवि गा. नवरं सागेए नगरे वारस वासाई परियाओ विपुले सिद्धे ७,एवं हरिचंदणेवि गा० साएए बारस वासा परियाओ विपुले सिद्धे ८। एवं बारत्ततेवि गा० नवरं रायगिहे नगरे वारस वासा परियाओ विपुले सिद्धे ९०
श्रीप
%25%
अनुक्रम
[२७]
"बिल'मिवेत्यादि, अस्थायमर्थो-यथा बिले पन्नगः पासिंस्पर्शनात्मानं प्रवेशयति तथा यमाहारं मुखेनासंस्पृशन्निव रागविरहितत्वावाहारयति-अभ्यवहरतीति ।
P
unciurary.org
अर्जूनमालागारस्य कथा
~164~