________________
आगम (८)
भाग [१३] “अन्तकृद्दशा” – अंगसूत्र-८ (मूलं+वृत्तिः )
वर्ग: [६], ------------------------अध्य यन [३] ----------------------- मूलं [१३] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [८], अंगसूत्र- [८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
अन्तकृह-
प्रत
सूत्रांक
॥२२॥
[१३]
पीप
मे जायजीवाते छटुंछडेणं अनिक्खित्तेणं तवोकम्मेणं अप्पाणं भावमाणस्स बिहरित्तएत्तिकह, अयमेया- ६ वर्ग रूवं अभिग्गहं ओगेण्हति २ जावजीचाए जाव विहरति, तते णं से अजुणते अणगारे छटुक्खमणपारण- मुद्रपायंसि पढमपोरिसीए समायं करेति जहा गोयमसामी जाव अडति, तते णं तं अज्जुमय अणगारं रायगिहेण्यध्ययन नगरे उच्च जाव अजमाणं बहवे इत्धीओ य पुरिसा य डहरा य महल्ला य जुवाणा य एवं वदासी-इमे णं| | सू० मे पितामारते भाया भगिणी० भजा पुत्त० धूया. सुहा० इमेण मे अन्नतरे सयणसंबंधिपरियणे मारिएत्तिकह अप्पेगतिया अकोसंति अप्पेहीलंति निंदति खिंसंति गरिहंति तजेति तालेंति, तते णं से अजुणते अणगारे तेहिं बहहिं इत्थीहि य पुरिसेहि य डहरेहि य महल्लेहि य जुवाणएहि य आतोसेजमाणे जाव तालेजमाणे तेसिं मणसावि अपउस्समाणे सम्म सहति सम्म खमति तितिक्षति अहियासेति सम्मंटू सहमाणे खम० तिति अहि रायगिहे गरे उच्चणीयमज्झिमकुलाई अडमाणे जति भत्तं लहति तो पाणं * ण लभति जह पाणं तो भत्तं न लभति, तते णं से अजुणते अदीणे अविमणे अकलुसे अणाइले अविसादी
१ सहत इत्यादीनि एकार्थानि पदानीति केचित् , अन्ये तु सहते भयाभावेन क्षमते कोपाभावेन तितिक्षते दैन्याभावेन अधिसहते-आधिक्येन सहत इति । २ 'अदीणे त्यादि, सत्रादीनः शोकाभावात् अविमना न शून्यचित्तः अकलुषो द्वेषवर्जितत्वात् अनाविलः
॥२३॥ जनाकुलो वा निःक्षोभत्वात् अविषादी कि मे जीवितेनेत्यादिचिन्तारहितः अत एवापरितान्त:-अविश्रान्तो योगः-समाधिर्यस्य स तथा 3 स्वार्थिकेनन्तत्वाचापरितान्तयोगी।
अनुक्रम [२७]
SARA
SHRELIEaturintalirational
अर्जूनमालागारस्य कथा
~163~