________________
आगम
(८)
प्रत
सूत्रांक
[१३]
दीप
अनुक्रम [२७]
भाग [१३] “अन्तकृद्दशा" - अंगसूत्र - ८ ( मूलं + वृत्ति:)
मूलं [१३]
वर्ग: [६], अध्ययनं [३] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [८] अंगसूत्र- [८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
Ja Erato
विप्पजहति २ तं पलसहस्सनिफन्नं अयोमयं मोग्गरं गहाय जामेव दिसं पाउन्भूते तामेव दिसं पडिगते, त० से अज्जुणते माला० मोग्गरपाणिणा जक्रखेणं विष्पमुक्के समाणे वसति धरणियसंसि सव्यंगेहिं निवडते, त० से सुदंसणे समणोवासते निरुवसग्गमितिकटु पडिमं पारेति, तते णं से अज्जुणते माला० ततो मुहुतंतरेणं आसत्थे समाणे उट्टेति २ सुदंसणं समणोवासयं एवं व० - तुभे णं देवाणु० 1 के कहिं वा संपत्थिया, तते णं से सुदंसणे समणोवासते अज्जुणयं माला० एवं व० एवं खलु देवाणुप्पिया! अहं सुदंसणे नामं समणोवासते अभिगयजीवाजीवे गुणसिलते चेतिते समणं भगवं महावीरं वंदते संपत्थिते, त० से अज्जुणते माला० सुदंसणं समणोवासयं एवं व० तं इच्छामि णं देवाणु० ! अहमवि तुमए सद्धिं समणं भगवं महा० वंदेशए जाब पज्जुवासेत्तए, अहासुहं देवाणु० 1, त० से सुदंसणे समणोवासते अज्जुणपणं मालागारेणं सद्धिं जेणेव गुणसिलए चेतिते जेणेव समणे भगवं महा० तेणेव उ० २ अज्जुणएणं मालागारेणं सद्धिं समणं भगवं महा० तिक्खुत्तो जाव पज्जुवासति, तते णं समणे भगवं महा० सुदंसणस्स समणो० अज्जुणयस्स मालागारस्स तीसे य० धम्मकहा०, सुदंसणे पडिगते । तए णं से अज्जुणते समणस्स० धम्मं सोबा हट्ट० सदहामि णं भंते! णिग्गंथं पावयणं जाव अग्मुट्ठेमि, अहासुहं, त० से अक्षुणते माला० उत्तर सर्पमेव पंचमुट्ठियं लोयं करेति जाव अणगारे जाते जाव विहरति, तते णं से अज्जुणते अणगारे जं चैव दिवस मुंडे जाव पव्वते तं चेव दिवस समणं भगवं महा० बंदति २ इमं एयारूवं अभिग्गहं उग्गहति - कप्पह
| अर्जूनमालागारस्य कथा
For Pass Use Only
~162~
nary org