SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ आगम भाग [१३] “अन्तकृद्दशा” – अंगसूत्र-८ (मूलं+वृत्तिः ) (८) वर्ग: [६], ------------------------अध्य यन [३] ----------------------- मूलं [१३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [८] अंगसूत्र- [८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सुत्रांक [१३] अन्तकृह- तल एवं वदासी-नमोऽत्थु णं अरहताणं जाव संपत्ताणं नमोऽत्थु णं समणस्स जाव संपाविउकामस्स, पु- वर्गे शाङ्ग लाबिच णं मते समणस्स भगवतो महा० अंतिए थूलते पाणातिवाते पचक्खाते जावज्जीवाते थूलते मुसाबाते मदरपा धूलते अदिनादाणे सदारसंतोसे कते जावज्जीवाते इच्छापरिमाणे कते जावज्जीवाते, तंइदाणिंपिणं तस्सेवण्यध्ययन ॥ २१॥ अंतियं सव्वं पाणातिवातं पञ्चक्खामि जावज्जीवाए मुसावायं अदत्तादाणं मेहुणं परिग्गह पञ्चक्खामि जाच-11 ज्जीवाए सव्वं कोहं जाव मिच्छादसणसल्लं पञ्चक्खामि जावज्जीवाए सव्वं असणं पाणं खाइमं साइमं चउ-5 चिहपि आहारं पञ्चक्खामि जावज्जीवाए, जति णं एत्तो उवसग्गातो मुचिस्सामि तो मे कप्पेति पारेत्तते अह णो एत्तो उवसग्गातो मुच्चिस्सामि ततो मे तहा पञ्चक्रवाते चेवत्तिकहु सागारं पडिम पडिवज्जति । तसे मोग्गरपाणिजक्खे तं पलसहस्सनिष्फन्नं अयोमयं मोग्गरं उल्लालेमाणे २जेणेव सुदंसणे समणोवाPसते तेणेव उवा०२नो चेव णं संचाएति सुदंसणं समणोवासयं तेयसा समभिपडित्तते, तते णं से मोग्गर|पाणीजक्खे सुदंसणं समणोवास सव्वओ समंताओ परिघोलेमाणे २ जाहे नो (चेव ण) संचाएति सुदंसणं समणोवासयं तेयसा समभिपडित्तते ताहे सुदंसणस्स समणोवासयस्स पुरतो सपक्खि सपडिदिर्सि ठिचा सुदंसणं समणोवासयं अणिमिसाते दिट्ठीए सुचिरं निरिक्खति २ अजुणयस्स मालागारस्स सरीरं | १ 'नो चेव णं संचाएति सुदंसणं समयोवासयं तेवसा सममिपइत्तए'त्ति न शक्कोति सुदर्शनं समभिपतितुम्-आक्रमितुमित्यर्थः हैन ?-तेजसा-प्रभावेन सुदर्शनसम्बन्धिनेति । दीप अनुक्रम [२७] RAKAR मा SAREauratonintennational अर्जूनमालागारस्य कथा ~161~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy