SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ आगम भाग [१३] “अन्तकृद्दशा” – अंगसूत्र-८ (मूलं+वृत्तिः ) (८) वर्ग: [६], ------------------------अध्य यन [३] ----------------------- मूलं [१३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [८] अंगसूत्र- [८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [१३] -एवं खलु पुत्ता! अजुणे मालागारे जाव घातेमाणे विहरति, तं मा णं तुमं पुत्ता! समणं भगवं महावीर | वंदए णिग्गच्छाहि, मा णं तव सरीरयस्स वाबसी भविस्सति, तुमण्णं इहगते चेव समणं भगवं महावीर वंदाहि णमंसाहि, तसे णं सुदंसणे सेट्ठी अम्मापियरं एवं व०-किपणं तुमं] अम्मपातो! समणं भगवं० इहहै मागयं इहपत्तं इह समोसढं इहगते चेव वंदिस्सामि?, तं गच्छामि णं अहं अम्मताओ! तुन्भेहिं अन्भणुनाते समाणे भगवं महा. वंदते, त० सुदंसणं सेटिं अम्मापियरो जाहे नो संचायंति बहहिं आघवणाहिं ४ जाय परूवेत्तते ताहे एवं वदासि-अहासुहं० त० से सुदंसणे अम्मापितीहिं अन्भणुण्णाते समाणे पहाते सुद्ध- प्पा वेसाईजाव सरीरे सयातो गिहातो पडिनिक्खमति २ पापविहारचारेणं रायगिहं णगरं मसंमज्ोणं है शाणिग्गच्छति २मोग्गरपाणिस्स जक्खस्स जक्खाययणस्स अदूरसामंतेणं जेणेव गुणसिलते चेतिते जेणेव 3 समणे भगवं महा० तेणेव पहारेत्य गमणाए, तते पं.से मोग्गरपाणी जक्खे सुदंसणं समणोवासतं अदूरसामंतेणं बीतीवयमाणं २ पा०२ आसुरुत्ते ५,तं पलसहस्सनिष्फन्नं अयोमयं मोग्गरं उल्लालेमाणे २ जेणेव सुदंसणे समणोवासते तेणेव पहारेत्थ गमणाते, तते णं से सुदंसणे समणोवासते मोग्गरपाणिं जक्खं एजमाणं पासति २ अभीते अतत्थे अणुब्धिग्गे अक्खुभिते अचलिए असंभंते वेस्थतेणं भूमीं पमन्नति २ कर १ 'मुद्धप्पत्ति शुद्धात्मा पावत्करणात् 'बेसियाई पवरवत्थाई परिहिए अप्पमहग्याभरणालंकियसरीरे'। २'वत्यंतेण"ति वस्खालाचलेन 'करयल'त्ति करयलपरिग्गहियं सिरसावत्तं दसनई अंजलिं मत्थए कटु' इति द्रष्टव्यं । दीप अनुक्रम [२७] SHREmiratna अर्जूनमालागारस्य कथा ~160~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy