________________
आगम
भाग [१३] “अन्तकृद्दशा” – अंगसूत्र-८ (मूलं+वृत्तिः )
वर्ग: [६], ------------------------- अध्य यन [१५] ----------------------- मूलं [१५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [८] अंगसूत्र- [८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
%
सूत्रांक
%
%
गते २ भगवं गोयम एवं वदासी-के णं भंते! तुम्भे? किं वा अडह?, तते णं भगवं गोयमे अइमुत्तं कुमार एवं व-अम्हे गं देवाणुप्पिया! समणा णिग्गंथा ईरियासमिया जाव चंभयारी उच्चनीय जाव अडामो.। तते णं अतिमुसे कुमारे भगवं गोयमं एवं व०-एह मं भंते! तुम्भे जा णं अहं तुम्भं भिक्खं दवावेमीतिकह भगवं गोयमं अंगुलीए गेण्हति २ जेणेव सते. तेणेव उवागते, तते णं सा सिरीदेवी भगवं गोयम एज
माणं पासति पासेत्ता हट्ट० आसणातो अभुट्टेति २ जेणेव भगवं गोयमे तेणेव उवागया भगवं गोयमं । दातिक्खुसो आयाहिणपयाहिणं बंदति २ विउलेणं असण ४ पडिविसजेति, तते णं से अतिमुले कमारे भ
गवं गोयम एवं व०-कहि णं भंते ! तुम्भे परिवसह, त. भगवं अइमुत्तं कुमारं एवं व०-एवं खलु देवा
णुप्पिया! मम धम्मायरिए धम्मोचतेसते भगवं महा० आदिकरे जाव संपाविउकामे इहेव पोलासपुरस्स। सनगरस्स बहिया सिरिवणे उजाणे अहापडि उग्गहं० संजमेणं जाव भावेमाणे विहरति, तत्थ णं अम्हे परि
वसामो, तते णं से अइमुत्ते कुमारे भगवं गोयम एवं व०-गच्छामि णं भंते! अहं तुम्भेहिं सद्धिं समणं भगवं महा. पायवंदते?, अहामुह, तते णं से अतिमुत्ते कुमारे भगवं गोतमेणं सद्धि जेणेव समणे महावीरे तेणेव उवा०२ समणं भगवं महा०तिक्खुत्तो आयाहिणपयाहिणं करेति २ वंदति जाव पजुवासति, तते
दीप
%
अनुक्रम [३९-४०]
%
%
%
१ जा णति येन निक्षां दापयामि णमित्यलङ्कारे ।
%
*
अतिमुक्तकुमारस्य कथा
~166~