________________
आगम
भाग [१३] “अन्तकृद्दशा” – अंगसूत्र-८ (मूलं+वृत्तिः ) वर्ग: [५], -------- --------------- अध्य यनं [२-८, ९-१०] --------------------- मूलं [१०, ११] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [८], अंगसूत्र- [८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
4% 845454545-15%
[१०,११]
(सू०९) तेणं कालेणं २ बारवई रेवतए उजाणे नंदणवणे तत्थ णं पारव० कण्हे वासु० तस्स णं कण्हवासुदेवस्स गोरी देवी वन्नतो अरहा समोसढे कण्हे णिग्गते गोरी जहा पउमावती तहा णिग्गया धम्मकहा परिसा पडिगता, कण्हेवि, तए णं सा गोरी जहा पउमावती तहा णिक्खंता जाव सिद्धा५ । एवं गंधारी। लक्खणा । सुसीमा । जंबवई । सचभामा । रूपिणी । अट्ठवि पउमावतीसरिसाओ अट्ट अज्झयणा ॥ (सू०१०) तेणं कालेणं २ बारवतीनगरीए रेवतते नंदणवणे कण्हे, तत्थ णं बारवतीए नयरीए कण्हस्स वासुदेवस्स पुत्से जंबवतीए देवीए अत्तते संवे नाम कुमारे होत्था, अहीण, तस्स णं संघस्स कुमारस्स मूलसिरीनाम भारिया होत्था वन्नओ, अरहा समोसढे कण्हे णिग्गते मूलसिरीवि णिग्गया जहा पउमा० नवरं देवाणु कण्हं वासुदेवं आपुच्छामि जाव सिद्धा । एवं मूलदत्तावि। पंचमो वग्गो । (सू०११) उच्चावया विरूवरूया बाधीस परीसहोवसग्गा गामकंटगा अहियासिज्जति तमहमाराहेदन्ति कण्ठ्यं, नवरं हीलना-अनभ्युत्थानादि निन्दना-खमनसि कुत्सा खिसणा' लोकसमक्षमेव जात्याधुघट्टनं तर्जना-ज्ञास्यसि रे जाल्मेत्यादि भणनं ताडना-चपेटाविना गहर्हा-ई-1 णीवसमक्षं कुत्सा उच्चावचा-अनुकूलप्रतिकूलाः असमञ्चसा इत्यर्थः विरूपरूपा:-विविधस्वभावा द्वाविंशतिः परीषहाः, उपसर्गाश्च पोडश प्रामकण्टका-इन्द्रियग्रामस्य बाधकत्वेन कण्टका इवेति। १ 'अट्ठवि पठमावतीसरिसाउँति पद्मावत्या सहाष्टौ, ताश्च पञ्चावतीसदृशाः समानवक्तव्यता इत्यर्थः परं नामसु विशेषः, एवं च 'अह अज्झयण'त्ति एतान्यष्टावध्ययनानि, सदृशानि च वासुदेवभार्याएकप्रतिबद्धत्वात् , अन्वं तु अध्ययनद्वयमष्टकविलक्षणं वासुदेवस्नुषाप्रतिबद्धत्वादिति । पञ्चमस्य वर्गस्य निक्षेपो वाच्यः ।
दीप अनुक्रम [२१-२२]
SAREairabix
~154~