________________
आगम
(८)
भाग [१३] “अन्तकृद्दशा” – अंगसूत्र-८ (मूलं+वृत्तिः ) वर्ग: [६], ----------------------- अध्ययनं [१-२] --------------------- मूलं [१२] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [८] अंगसूत्र- [८] “अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
मूलश्री
सुत्रांक [१२]
अन्तकृदा
जति छहस्स उक्खेवओ नवरं सोलस अज्झयणा पं०,०-'मंकाती किंकमे चेव, मोग्गरपाणी य कासवे । खे-१५वर्गे शान मते धितिघरे चेच, केलासे हरिचंदणे ॥१॥ पारत्तसुदंसणपुग्नभ६ सुमणभद सुपइढे मेहे । अहमुसे अअलक्खे गायादान
अझयणाणं तु सोलसयं ॥२॥' जइ सोलस अज्झयणा पं० पढमस्स अज्झयणस्स के अहे पन्नते, एवं खलु ॥१८॥
जंबू! तेणं कालेणं २ रायगिहे नगरे गुणसिलए चेतिते सेणिए राया मंकातीनाम गाहावती परिवसति अ मूलदत्ते ताजाय परिभूते, तेणं कालेणं २ समणे भगवं महावीरे आदिकरे गुणसिलए जाव विहरति परिसा निग्गया. सू०१०
तते णं से मंकाती गाहावती इमीसे कहाए लद्धटे जहा पन्नत्तीए गंगदत्ते तहेव इमोवि जेट्टपुत्तं कुटुंबे ठ- ११ वेत्ता पुरिससहस्सवाहिणीए सीताते णिक्खंते जाव अणगारे जाते ईरियासमिते, तसे मंकाती अणगारे वर्ग समणस्स भगवतो महावीरस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयाई एकारस अंगाई अहिजति मंकाती सेसं जहा खंदगस्स, गुणरयणं तचोकम्मं सोलसवासाइं परियाओ तहेव विपुले सिद्धे। किंकमेवि एवं किकोणी वेव जाव विपुले सिद्धे। (सू०१२) तेणं कालेणं २ रायगिहे गुणसिलते चेतिते सेणिए राया चेल्लणा-IFसू०१२ देवी, तस्थ णं रायगिहे अज्जुणए नाम मालागारे परिवसति, अहे जाव परिभूते, तस्स णं अज्जुणयस्स मालायारस्स बंधुमतीणाम भारिया होत्था सूमा०, तस्स णं अजुणयस्स मालायारस्स रायगिहस्स न- ॥१८॥
गाथा:
दीप अनुक्रम [२३-२६]
१ षष्ठस्य चोपक्षेपस्तत्र च षोडशाध्ययनानि, तेषु श्लोकेनाष्टावष्टौ तु गाथयोक्तानीति ।
अर्जूनमालागारस्य कथा
~155~