________________
आगम (८)
भाग [१३] “अन्तकृद्दशा” – अंगसूत्र-८ (मूलं+वृत्तिः )
वर्ग: [५], --------------------- अध्य यनं [१] --------------------- मूलं [९] + गाथा पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [८], अंगसूत्र- [८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
५वर्गे पद्मावत्यध्ययनं
अन्तकृहणमंसति २ एवं व०-आलिते जाव धम्ममाइक्खितं, तते गं अरहा अरिह० पउमावती देवी सयमेव पब्वाशाळे
वेति २ सय मुंडा० सय जक्खिणीते अजाते सिस्सिणिं दलयति, तसा जक्खिणी अजा पउमावई
देवी सयं पब्वाजाव संजमियव्यं, तते णं सा पउमावती जाव संजमइ, तसा पज़मावती अजा जाता ॥१७॥
ईरियांसमिया जाव गुत्तभयारिणी, त० सा पउमावती अजा जविखणीते अजाते अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिज्जति, बहहिं चउत्थछट्टविविहतव. भा० विहरति, तसा पउमावती अज्जा बहुपडिपुन्नाई वीसं वासाई सामनपरियागं पाउणित्ता मासियाए संलेहणाए अप्पाणं झोसेति २ सहि भसाई अणसणाए छेदेति २ जस्सहाते कीरइ नग्गभावे जाव तमढ आराहेति चरिमुस्सासेहिं सिद्धा ५॥
सू०९
गाथा
दीप
अनुक्रम [१८-२०
१'आलित्ते णमित्यादाविदं दृश्यम्-आदीप्तो भदन्त ! लोकः एवं प्रदीप्तः आदीप्तप्रदीप्तश्च जरया मरणेन च, तत इच्छामि देवानां प्रियैः स्वय मेवात्मानं प्रत्राजितुं यावत् आचारगोचरविनयवैनक्किचरणकरणयात्रामात्राप्रवृत्तिकं धर्ममारयातुमिति, यात्रामात्रार्थ च वृत्तिर्वत्र स तथा| ताम् । २ 'ईरियासमिया' इत्यादी यावत्करणाद्भन्धान्तरेषु 'भासासमियां इत्यादि 'मणगुत्ता' इत्यादि 'वयगुत्ता गुत्तिदिया गुत्तभचारिणीति द्रष्टव्यं । ३ 'बहूहि' इत्यत्रैवं द्रष्टव्यं-'छड्वमदसमदुवालसेहिं मासद्धमासखमणेहिं विविहेहिं तवोकम्मेहि अप्पाणं भावमाणा विहरईत्ति। ४ 'जस्सट्टाए कीरति णग्गभावे इत्यादौ यावत्करणादिदं दृश्य-'मुंडभावे केसलोचे बंभचेरवासे अण्हाणगं अच्छत्तयं अणुवाणयं भूमिसेजाओ फलगलसिजाओ परघरपवेसे लद्धावलद्धाई माणोवमाणाई परेसि हीलणाओ निंदणाओ खिसणाओ तालणाओ गरहणाओ
॥१७॥
पद्मावती-आदिनाम प्रव्रज्या-कथा
~153~