SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ आगम (८) भाग [१३] “अन्तकृद्दशा” – अंगसूत्र-८ (मूलं+वृत्तिः ) वर्ग: [५], --------------------- अध्य यनं [१] --------------------- मूलं [९] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [८] अंगसूत्र- [८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक 487-%255 गाथा मुंडा जाव पव्वयामि, अहासुहं०, तसा पउमावती देवी धम्मियं जाणप्पवरं दुरूहति २ जेणेव पारवती मगरी जेणेव सते गिहे तेणेव उवागच्छति २ धम्मियातो जाणातो पचोरुभति २ जेणेव कण्हे वासुदेचे ते ७० करयल कहु एवं घ०-इच्छामि णं देवाणु तुम्भेहिं अन्भणुण्णाता समाणी अरहतो अरिष्टनेमिस्स अंतिए मुंडा जाय पब्ब०, अहासुहं, तए णं से कण्हे वासुदेवे को९वितेसद्दावेति २ एवं व०-खिच्पामेव पउमावतीते महत्थं निक्खमणाभिसेयं उबट्टवेह २ एपमाणत्तियं पचप्पिणह, त० ते जाच पचप्पिणंति, तए णं से कण्हे वासुदेवे पउमावती देवीं पट्टयं डहेति अहसतेणं सोवनकलस जाव महानिक्खमणाभिसेएणं अभिसिंचति । सब्वालंकारविभूसियं करेति २ पुरिससहस्सवाहिणि सिवियं रदावेति बारवतीणगरीमझमझेणं निग्गच्छति २ जेणेव रेवतते पब्बए जेणेव सहसंबवणे उज्जाणे तेणेव उवा०२ सीयं ठवेति पउमावती देवी सीतातो पचोरुभति २ जेणेव अरहा अरिहनेमी तेणेव उवा० २ अरहं अरिहनेमी तिक्खुत्तो आ०प० २० न०२४२ एवं व-एस गंभंते! मम अग्गमहिसी पउमावतीनाम देवी हवा कंता पिया मणुना मणामा अभिरामा जांच किमंग पुण पासणयाए?, तन्नं अहं देवाणु सिस्सिणिभिक्ख दलयामि पडिच्छंतु णं देवाणु सिस्सिणिभिक्खं, अहामुहं०, त० सा पउमावती उत्तरपउच्छिम दिसीभागं अवकमति २ सयमेव आभरणालंकार ओमुयति २ सयमेव पंचमुट्ठियं लोयं करेति २ जेणेव अरहा अरि० तेणेच उवा०२ अरहं अरिट्टनेमि वंदति १ जाब किमंग पुण' इत्यत्र ‘उदुम्बरपुप्फैपिच दुलभा सवणयाए किमंग पुण पासणयाएँत्ति द्रष्टव्यमिति । दीप अनुक्रम [१८-२०] अनु.५ पद्मावती-आदिनाम प्रव्रज्या-कथा ~152
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy