________________
आगम
(८)
भाग [१३] “अन्तकृद्दशा” – अंगसूत्र-८ (मूलं+वृत्तिः )
वर्ग: [५], --------------------- अध्य यनं [१] --------------------- मूलं [९] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [८] अंगसूत्र- [८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
487-%255
गाथा
मुंडा जाव पव्वयामि, अहासुहं०, तसा पउमावती देवी धम्मियं जाणप्पवरं दुरूहति २ जेणेव पारवती मगरी जेणेव सते गिहे तेणेव उवागच्छति २ धम्मियातो जाणातो पचोरुभति २ जेणेव कण्हे वासुदेचे ते ७० करयल कहु एवं घ०-इच्छामि णं देवाणु तुम्भेहिं अन्भणुण्णाता समाणी अरहतो अरिष्टनेमिस्स अंतिए मुंडा जाय पब्ब०, अहासुहं, तए णं से कण्हे वासुदेवे को९वितेसद्दावेति २ एवं व०-खिच्पामेव पउमावतीते महत्थं निक्खमणाभिसेयं उबट्टवेह २ एपमाणत्तियं पचप्पिणह, त० ते जाच पचप्पिणंति, तए णं से कण्हे वासुदेवे पउमावती देवीं पट्टयं डहेति अहसतेणं सोवनकलस जाव महानिक्खमणाभिसेएणं अभिसिंचति । सब्वालंकारविभूसियं करेति २ पुरिससहस्सवाहिणि सिवियं रदावेति बारवतीणगरीमझमझेणं निग्गच्छति २ जेणेव रेवतते पब्बए जेणेव सहसंबवणे उज्जाणे तेणेव उवा०२ सीयं ठवेति पउमावती देवी सीतातो पचोरुभति २ जेणेव अरहा अरिहनेमी तेणेव उवा० २ अरहं अरिहनेमी तिक्खुत्तो आ०प० २० न०२४२ एवं व-एस गंभंते! मम अग्गमहिसी पउमावतीनाम देवी हवा कंता पिया मणुना मणामा अभिरामा जांच किमंग पुण पासणयाए?, तन्नं अहं देवाणु सिस्सिणिभिक्ख दलयामि पडिच्छंतु णं देवाणु सिस्सिणिभिक्खं, अहामुहं०, त० सा पउमावती उत्तरपउच्छिम दिसीभागं अवकमति २ सयमेव आभरणालंकार ओमुयति २ सयमेव पंचमुट्ठियं लोयं करेति २ जेणेव अरहा अरि० तेणेच उवा०२ अरहं अरिट्टनेमि वंदति
१ जाब किमंग पुण' इत्यत्र ‘उदुम्बरपुप्फैपिच दुलभा सवणयाए किमंग पुण पासणयाएँत्ति द्रष्टव्यमिति ।
दीप
अनुक्रम [१८-२०]
अनु.५
पद्मावती-आदिनाम प्रव्रज्या-कथा
~152