SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ आगम (८) भाग [१३] “अन्तकृद्दशा” – अंगसूत्र-८ (मूलं+वृत्तिः ) वर्ग: [५], --------------------- अध्य यनं [१] --------------------- मूलं [९] + गाथा पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [८], अंगसूत्र- [८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत अन्तकृद्द- शाङ्गे । सूत्राक ५ वर्ग सर्वेषां प्रव्रज्यानुज्ञा मध्ययन ॥१६॥ भिमुहे निसीयति २ कोडुंबियपुरिसे सद्दावेति २ एवं व०-गच्छह णं तुन्भे देवाणु ! बारवतीए नयरीए सिंघाडग जाय उवघोसेमाणा एवं वपह-एवं खलु देवाणुप्पिया! बारवतीए नयरीए नवजोपण जाव भूयाए सुरग्गिदीवायणमूलाते विणासे भविस्सति, तं जो णं देवा! इच्छति चारवतीए नयरीए राया वा जुवरापा वा ईसरे तलचरे माडंबियकोटुंबिय इन्भसेट्ठी वा देवी वा कुमारो वा कुमारी वा अरहतो अरिहनेमिस्स अंतिए मुंडे जाव पव्वइत्तए तं नं कण्हे वासुदेवे विसज्जेति, पच्छातुरस्सवि य से अहापवित्तं विति अणुजाणति महता इड्डीसकारसमुदएण य से निक्खमणं करेति, दोचंपि तचंपि घोसणयं घोसेह २ मम एयं| पञ्चप्पिणह, तए णं ते कोटुंबिय जाव पचप्पिणंति, तते णं सा पउमावती देवी अरहतो० अंतिए धर्म सोचा निसम्म हट्ठ तुह जाब हियया अरहं अरिहनेमी चंदति णमंसति २एवं वयासी-सहहामि णं भंते ! णिग्गंध |पावयणं से जहेतं तुन्भे बदह जं नवरं देवाणु01 कण्हं वासुदेवं आपुच्छामि, तते णं अहं देवा० अंतिए गाथा दीप अनुक्रम [१८-२०] १ राजा-प्रसिद्धो राजा युवराज:-राज्या: ईश्वरः प्रभुरमात्यादिः तलवरो-राजवल्लभो राजसमानः माउम्बिकः-मडग्थाभिधानसनिवेशविशेषस्थामी कौटुम्बिका-द्विधाविकुटुम्बनेता इभ्यादयः प्रतीताः। पच्छाउरस्सविति पच्छत्ति प्रमजता वद्विमुक्तं कुटुम्बकं तन्निका दार्थमातुर:-साबाधमानसो यस्तस्यापि यथाप्रवृत्ता-यथाप्ररूपितां वृत्ति-आजीवनम् 'अनुजानाति पूर्ववददाति न पुनरियर्जकस्य प्रत्र-1 जितत्वेन पाश्चात्यनिर्वाह्यतत्कुटुम्बस्य तामपहरतीति । पद्मावती-आदिनाम् प्रव्रज्या-कथा ~151~
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy