________________
आगम
(८)
भाग [१३] “अन्तकृद्दशा” – अंगसूत्र-८ (मूलं+वृत्तिः )
वर्ग: [५], --------------------- अध्य यनं [१] --------------------- मूलं [९] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [८] अंगसूत्र- [८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
डवाणं पंडरायपुत्ताणं पासं पंहुमहुरं संपस्थिते कोसंबवणकाणणे नग्गोहवरपायवस्स अहे पुढविसिलापट्टए।
पीतवत्थपच्छाइयसरीरे जरकुमारेणं तिक्खेणं कोदंडविप्पमुक्केणं इसुणा वामे पादे विद्धे समाणे कालमासे हाकालं किचा तचाए वालुयप्पभाए पुढवीए उजलिए नरए नेरइयत्ताए उववजिहिसि, तते णं कण्हे वासुदेव
अरहतो अरिट्ठ. अंतिए एयमढे सोचा निसम्म ओय जाव झियाति, कण्हाति! अरहा अरिढ० कण्हं वासुदेवं एवं वदासि-मा णं तुम देवाणुप्पिया! ओहय जाच झियाहि, एवं खलु तुमं देवाणु तच्चातो पुढदावीओ उजलियाओ अणंतरं जब्चहिसा इहेव जंबुद्दीवे भारहे वासे आगमेसाए उस्सप्पिणीए पुंडेसु जणव-IK
तेसु सयदुवारे बारसमे अममे नाम अरहा भविस्ससि, तत्थ तुमं बहई वासाई केवलपरियागं पाषणेसा सिजिझहिसि ५, तते णं से कण्हे वासुदेव अरहतो अरिट्ट अंतिए एपमहं सोचा निसम्म हहतुट्ठ० अप्फोडेति २ बग्गति २ तिवतिं छिंदति २ सीहनायं करेति २ अरहं अरिट्टनेमि वंदति णमंसति २ तमेव अभि
सेकं हत्थि दुरूहति २ जेणेव पारवती णगरी जेणेव सते गिहे तेणेव उवागते अभिसेयहत्थिरयणातो पचो8 रुहति जेणेव बाहिरिया उवट्ठाणसाला जेणेव सते सीहासणे तेणेव उवागच्छति २ सीहासणवरंसि पुरत्था
गाथा
दीप
अनुक्रम [१८-२०]
। कोसंबवणकाणणे' पाठान्तरेण 'कासंबकाणणे 'पुढवित्ति 'पुढबीसिलापट्टए'त्ति दृश्य, पीयवस्थति 'पीयवत्वपच्छावियसरीरे'त्ति हाय । २ 'तिवदन्ति त्रयाणां पदानां समाहारत्रिपदी-महस्येव रङ्गभूमौ पदत्रयविन्यासविशेषस्ता छिनत्ति-करोति ।
REairatna
For P
OW
N
aturary.au
पद्मावती-आदिनाम प्रव्रज्या-कथा
~150~