________________
आगम
(८)
भाग [१३] “अन्तकृद्दशा” – अंगसूत्र-८ (मूलं+वृत्तिः )
वर्ग: [३], ----------------------- अध्य यनं [८] ----------------------- मूलं [६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [८] अंगसूत्र- [८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्राक
अन्तकृह
सेणं गयसुकुमालस्स अणगारस्स साहिजे दिने, कहण्णं भंते! तेणं पुरिसेणं गयसुकुमालस्स णं साहेजेा वर्ग शाओं |दिन्ने?, तए णं अरहा अरिहनेमी कण्हं वासुदेवं एवं व०-से नूर्ण कण्हा! ममं तुमं पायबंदर हब्वमागच्छ- गजसुकु
माणे वारवतीए नयरीए पुरिसं पाससि जाव अणुपविसिते, जहाणं कपहा! तुम तस्स पुरिसस्स साहिज्जे ॥१३॥
दिन्ने एवमेव कण्हा! तेणं पुरिसेणं गयसुकुमालस्स अणगारस्स अणेगभवसयसहस्ससंचितं कम्मं उदीरे-181८ध्ययन माणेणं बहुकम्मणिज्जरत्थं साहिज्जे दिन्ने, तते णं से कण्हे वासुदेवे अरहं अरिट्टनेमि एवं व०-से णं भंते!दा सू०६ पुरिसे मते कहं जाणियब्वे ?, तए णं अरहा अरिह० कण्ह वासुदेवं एवं व०-जे णं कण्हा! तुम पारवतीए
नयरीए अणुपविसमाणं पासेत्ता ठितए चेव ठितिभेएणं कालं करिस्सति तणं तुम जाणेज्जासि एस णं से 8 *पुरिसे, तते णं से कण्हे वासुदेवे अरहं अरिट्टनेमि वंदति नमसति २ जेणेव आभिसेयं हस्थिरयणं तेणेवर
उवा०२हत्थिं दुरूहति २ जेणेव बारवती णगरी जेणेव सते गिहे तेणेव पहारेत्थ गमणाए, तस्स सोमिल-12 दमाहणस्स कल्लं जाव जलते अयमेयाख्वे अभस्थिए ४ समुप्पन्ने-एवं खलु कण्हे वासुदेवे अरहं अरिट्टनेमि पायवंदए निग्गते तं नायमेयं अरहता विनायमेयं अरहता सुतमेयं अरहता सिट्ठमेयं अरहया भविस्सहर १ 'बहुकम्मनिजरत्थसाहिज्जे दत्तेत्ति प्रतीतमिति । २ भदेणति आयुःक्षयेण भयाध्यवसानोपक्रमेणेत्यर्थः । ३ ' नायमेयं
॥१३॥ अरहय'त्ति तदेवं ज्ञातं सामान्वेन एतद्गजसुकुमालमरणमईता-जिनेन 'सुवमेय ति स्मृतं पूर्वकाले ज्ञातं सत् कथनावसरे स्मृतं भविष्यति * विज्ञात-विशेषतः सोमिलेनैवमभिप्रायेण कृतमेतदित्येवमिति शिष्ट-कृष्णवासुदेवाय प्रतिपादितं भविष्यतीति ।
अनुक्रम
[१३]
Amation
गजसुकमारस्य कथा
~145