SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ आगम (८) भाग [१३] “अन्तकृद्दशा” – अंगसूत्र-८ (मूलं+वृत्तिः ) वर्ग: [३], ----------------------- अध्य यनं [८] ----------------------- मूलं [६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [८] अंगसूत्र- [८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्राक अन्तकृह सेणं गयसुकुमालस्स अणगारस्स साहिजे दिने, कहण्णं भंते! तेणं पुरिसेणं गयसुकुमालस्स णं साहेजेा वर्ग शाओं |दिन्ने?, तए णं अरहा अरिहनेमी कण्हं वासुदेवं एवं व०-से नूर्ण कण्हा! ममं तुमं पायबंदर हब्वमागच्छ- गजसुकु माणे वारवतीए नयरीए पुरिसं पाससि जाव अणुपविसिते, जहाणं कपहा! तुम तस्स पुरिसस्स साहिज्जे ॥१३॥ दिन्ने एवमेव कण्हा! तेणं पुरिसेणं गयसुकुमालस्स अणगारस्स अणेगभवसयसहस्ससंचितं कम्मं उदीरे-181८ध्ययन माणेणं बहुकम्मणिज्जरत्थं साहिज्जे दिन्ने, तते णं से कण्हे वासुदेवे अरहं अरिट्टनेमि एवं व०-से णं भंते!दा सू०६ पुरिसे मते कहं जाणियब्वे ?, तए णं अरहा अरिह० कण्ह वासुदेवं एवं व०-जे णं कण्हा! तुम पारवतीए नयरीए अणुपविसमाणं पासेत्ता ठितए चेव ठितिभेएणं कालं करिस्सति तणं तुम जाणेज्जासि एस णं से 8 *पुरिसे, तते णं से कण्हे वासुदेवे अरहं अरिट्टनेमि वंदति नमसति २ जेणेव आभिसेयं हस्थिरयणं तेणेवर उवा०२हत्थिं दुरूहति २ जेणेव बारवती णगरी जेणेव सते गिहे तेणेव पहारेत्थ गमणाए, तस्स सोमिल-12 दमाहणस्स कल्लं जाव जलते अयमेयाख्वे अभस्थिए ४ समुप्पन्ने-एवं खलु कण्हे वासुदेवे अरहं अरिट्टनेमि पायवंदए निग्गते तं नायमेयं अरहता विनायमेयं अरहता सुतमेयं अरहता सिट्ठमेयं अरहया भविस्सहर १ 'बहुकम्मनिजरत्थसाहिज्जे दत्तेत्ति प्रतीतमिति । २ भदेणति आयुःक्षयेण भयाध्यवसानोपक्रमेणेत्यर्थः । ३ ' नायमेयं ॥१३॥ अरहय'त्ति तदेवं ज्ञातं सामान्वेन एतद्गजसुकुमालमरणमईता-जिनेन 'सुवमेय ति स्मृतं पूर्वकाले ज्ञातं सत् कथनावसरे स्मृतं भविष्यति * विज्ञात-विशेषतः सोमिलेनैवमभिप्रायेण कृतमेतदित्येवमिति शिष्ट-कृष्णवासुदेवाय प्रतिपादितं भविष्यतीति । अनुक्रम [१३] Amation गजसुकमारस्य कथा ~145
SR No.035013
Book TitleSavruttik Aagam Sootraani 1 Part 13 Upasakdasha Antkruddasha Anuttaropapatikdasha Prashnavyakaran Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages538
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy