________________
आगम
(८)
भाग [१३] “अन्तकृद्दशा” – अंगसूत्र-८ (मूलं+वृत्तिः )
वर्ग: [३], ----------------------- अध्य यन [८] ---------------------- मूलं [६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [८, अंगसूत्र- [८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
कण्हस्स वासुदेवस्स, तं न नजति णं कण्हे वासुदेवे ममं केणवि कुमारेणं मारिस्सतित्तिकदु भीते ४ सयातो गिहातो पडिनिक्खमति, कण्हस्स वासुदेवस्स बारवति नगरि अणुपविसमाणस्स पुरतो संपक्खि सपडि-13 दिसि हब्वमागते, तते णं से सोमिले माहणे कण्हं वासुदेवं सहसा पासेत्ता भीते ४ ठिते य चेव ठितिभेयं कालं करेति धरणितलंसि सव्वंगेहिं धसत्ति संनिवडिते, तते णं से कण्हे वासुदेवे सोमिलं माहणं पासति | २ एवं व०-एस णं देवाणुप्पिया! से सोमिले माहणे अप्पस्थियपत्थिए जाव परिवजिते जेण ममं सहोयरे कनीयसे भायरे गयसुकुमाले अणगारे अकाले चेव जीवियाओ ववरोविएत्तिका सोमिलं माहणं पाणेहिंद कहावेति २तं भूमि पाणिएणं अन्भोक्खावेति २ जेणेव सते गिहे तेणेव उवागते सयं गिहं अणुपविढे, एवं खलु जंबू! जाव स० अंत. तचस्स वग्गस्स अट्ठमज्झयणस्स अयम? पन्नत्ते (सू०६) नवमस्स उ उक्खेवओ, एवं खलु जंबू! तेणं कालेणं २ बारवतीए नयरीए जहा पढमए जाव विहरति, तत्थ णं बारवतीए बलदेवे नाम राया होत्था वन्नओ, तस्स णं बलदेवस्स रन्नो धारिणीनामं देवी होत्था बन्नओ, तते णं सा
१ 'सपक्खि सपडिदिसि ति सपक्ष-समानपार्वतया सप्रतिदिक्-समानप्रतिबिक्तया अत्यर्थमभिमुख इत्यर्थः, अभिमुखागमने हि परस्परसमावेव दक्षिणवामपाश्वौं भवतः, एवं विदिशावपीति । २ एवं खलु जंवू! समणेणं भगवया जाव संपत्तेणं अट्ठमस्स अंगस्स | अंतगडदुसाणं तस्स वग्गस्स अट्ठमस्स अज्झयणस्स अयमढे पण्णत्तेत्तिबेमी ति निगमनम् , एवमन्यानि पञ्चाध्ययनानि, एवमेतैखयोदिशमिस्तृतीयो वर्गो निगमनीयः ।
अनुक्रम
[१३]
**
****
*
गजसुकमारस्य कथा
~146~