________________
आगम
(८)
भाग [१३] “अन्तकृद्दशा” – अंगसूत्र-८ (मूलं+वृत्तिः )
वर्ग: [३], ----------------------- अध्य यनं [८] ----------------------- मूलं [६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [८] अंगसूत्र- [८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
CROSS
चेव पगं इहगं गेहति २ बहिया रस्थापहाओ अंतोगिह अणुप्पवेसेति, तते णं कण्हेणं वासुदेवेणं एगाते भाइहगाते गहिताते समाणीते अणेगेहिं पुरिससतेहिं से महालए इगस्स रासी बहिया रत्थापहातो अंतो४|घरंसि अणुप्पवेसिए, तते णं से कण्हे वासुदेवे बारवतीए नगरीए मझमज्झेणं णिग्गच्छति २ जेणेव अ-1 है रहा अरिहनेमी तेणेव उवागते २ जाव बंदति णमंसति २ गयसुकुमालं अणगारं अपासमाणे अरहं अरि-14
हुनेमि वंदति णमंसति २ एवं व०-कहिणं भंते! से ममं सहोदरे कणीयसे भाया गयसुकुमाले अणगारे
जाणं अहं चंदामि नमसामि, तते णं अरहा अरिहनेमी कण्हं वासुदेवं एवं वदासि-साहिए णं कण्हा गयहै सुकुमालेणं अणगारेणं अप्पणो अहे, तते णं से कण्हे वासुदेवे अरहं अरिहनेमि एवं वदासि-कहणं
भंते! गयसूमालेणं अणगारेणं साहिते अप्पणो अहे?, तते णं अरहा अरिहनेमी कण्हं वासुदेवं एवं व०
एवं खलु कण्हा! गयसुकुमालेणं अणगारे णं ममं कल्लं पुख्वावरण्हकालसमयंसि बंदइ णमंसति २एवं व०दिइच्छामि णं जाच उवसंपज्जित्ताणं विहरति, तए णं तं गयसुकुमालं अणगारं एगे पुरिसे पासति २ आसुरुत्ते
जाव सिद्धे, तं एवं खलु कण्हा! गयसुकुमालेणं अणगारेणं साहिते अप्पणो अढे २, तते णं से कण्हे वासुदेवे अरहं अरिट्टनेमि एवं व०-केस णं भंते! से पुरिसे अप्पत्थियपत्थिए जाव परिवजिते जे णं ममं सहोदादरं कणीयसं भापरं गयसुकुमालं अणगारं अकाले चेव जीवियातो ववरोविते, तए णं अरहा अरिहनेमी
कण्हं वासुदेवं एवं व-मा णं कण्हा! तुमं तस्स पुरिसस्स पदोसमावजाहि, एवं खलु कण्हा! तेणं पुरि
अनुक्रम
[१३]
For P
OW
गजसुकमारस्य कथा
~144~