________________
आगम
(८)
प्रत
सूत्रांक
[६]
दीप
अनुक्रम
[१३]
भाग [१३] “अन्तकृद्दशा" - अंगसूत्र - ८ ( मूलं + वृत्ति:)
वर्ग: [३],
अध्ययनं [C]
मूलं [६]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [C] अंगसूत्र- [८] "अन्तकृद्दशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
अन्तवृंद
॥ १२ ॥
अणुपविहस्स अनंते अणुत्तरे जाब केवलवरनाणदंसणे समुपपणे, ततो पच्छा सिंद्धे जावप्पहीणे, तत्थ पां शाने ५ अहासंनिहितेहिं देवेहिं सम्म आराहितंतिकहु दिब्वे सुरभिगंधोदए बुट्टे दसद्धवन्ने कुसुमे निवाडिते चेलुक्वेवे कए दिब्वे य गीयगंधव्यनिनाये कए यावि होत्था । तते णं से कण्हे वासुदेवे कल्लं पाउष्पभायाते जाव जलते व्हाते जाव विभूसिए हत्थिखंधवरगते सकोरेंटमल्लदामेणं उसे घरेज्ज० सेयगरचामराहिं उद्धव्यमाणीहिं महया मॅडचडगरपह करवंदपरिक्खिते बारवतिं णगरिं मज्झमज्झेणं जेणेव अरहा अरिह० तेणेव पैहारेस्थ गमणाए, तते णं से कण्हे वासुदेवे बारवतीए नयरीए मज्झमज्झेणं निग्गच्छमाणे एवं पुरिसं पासति जुन्न जराजज्जरियदेहं जाव किलतं महतिमहालयाओ इहगरासीओ एगमेगं इहगं गहाय बहियारस्थापहातो अंतोगिहं अणुष्पविसमाणं पासति, तए णं से कण्हे वासुदेवे तस्स पुरिसस्स अणुकंपणट्टाए हत्थिखंधवरगते
गजसुकुमारस्य कथा
'भडचडग
१ 'अनंते' इह यावत्करणादिदं दृश्यम् अणुत्तरे निव्वाचार निरावरणे कसिये पडिपुन्नेति । २ 'सिद्धे' इह यावत्करणात् 'बुद्धे मुते परिनिब्बुए'सि दृश्यं, ३ 'गीतगंधम्वनिनाए'त्ति गीतं सामान्यं गन्धर्व तु मृदङ्गादिनादसम्मिश्र मिति, रपकरवंदपरिक्खित्ते' भटानां ये घटकरग्रहकरा विस्तारवत्समूहास्तेषां यद्दन्दं तेन परिक्षिप्तः । ५ 'पहारेत्थ गमणाए ति गमनाय संप्रधारितवानित्यर्थः । ६ 'जुन' इह यावत्करणात् 'जराजजरियदेहं आउरं सुसियं' बुभुक्षितमित्यर्थः 'पिवासियं दुय्बल' इति द्रष्टव्यमिति । ७ 'मह महालयाउ' ति महातिमहतः इष्टकाराशेः सकाशात्,
For Parts Only
~143~
३ वर्गे
गजसुकुमारा
८ ध्ययनं सू० ६
॥ १२ ॥